________________
आगम
(१६)
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [२], -------------------- प्राभृतप्राभृत [3], ------------------- मूलं [२३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
सुयेप्रज्ञ
प्रत
प्तिवृत्तिः (मल०)
सूत्रांक [२३]]
॥५५॥
दीप अनुक्रम [३३]
मुक्त्या शेषे मध्यमे तापक्षेत्रे नवमुर्तगम्यप्रमाणे पञ्च पश्च योजनसहस्राणि एकैकेन मुहूर्तेन गच्छति, ततः पश्चानां प्राभृते योजनसहस्राणां नवभिर्गुणने पश्चचत्वारिंशद्योजनसहस्राणि भवन्ति ४५०००, सर्वाभ्यन्तरे तु मुहर्तमानगम्ये तापक्षेत्रे इ. ग्राभृतचत्वारि योजनसहस्राणि ४००० गच्छति, सर्वमीलने एकषष्टिर्योजनसहस्राणि, न तान्यन्यथोपपद्यन्ते, ततः 'तया णमि- प्राभूत त्यादि, तदा सर्वाभ्यन्तरमण्डलचारकाले सर्ववाह्यमण्डलधारकाले चोकप्रकारेण पडपि पश्चापि चत्वार्यपि योजनसहवाणि सूर्य एकैकेन 'मुहतेन गच्छति, अत्रैवोपसंहारः-'एगे एवमासु एके चतुर्था वादिन एवं-अनन्तरोक्केन ५ प्रकारेणाः । तदेवं परतीधिकप्रतिपत्तीरुपदर्य सम्प्रति स्वमतमुपदर्शयति-वयं पुण'इत्यादि, वयं पुनरुत्पन्न केवलज्ञानाः केवलज्ञानेन यथावस्थितं वस्तूपलभ्य एवं-वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-'ता साइरेगाई'इत्यादि, ता इति पूर्ववत् सातिरेकाणि-समधिकानि पश्च पञ्च योजनसहस्राणि सूर्य एकै केन मुहतेन गच्छति, शह कापि मण्डले कियताऽधिकेन पश्च पश्च योजनसहस्राणि गच्छति, ततः सर्वमण्डलप्राप्तिमपेक्ष्य सामान्यत उक्तं सातिरेकाणीति, एवमुक्त है भगवान् गौतमस्वामी स्वशिष्याणां स्पष्टावबोधनाय भूयः पृच्छति-तत्थेत्यादि, सत्र-एवंविधायामनन्तरोदितायो| वस्तुव्यवस्थायां को हेतु:-का अपपसिरिति वदेत, भगवान् वर्द्धमानस्वामी आह-'ता अयण'मित्यादि, इदं जम्बूद्वीप
॥५५॥ वाक्यं पूर्ववत्स्वयं परिपूर्ण परिभाषनीयं, 'ता जया ण'मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्कम्य चारं | चरति तदा पश्च पश्च योजनसहस्राणि द्वे द्वे योजनशते एकपश्चाशदधिके एकोनत्रिंशतं च षष्टिभागान योजनस्य ५२५१३० | एकैकेन मुहूर्तेन गच्छति, कथमेतदवसीयते इति चेत्, उच्यते, इह द्वाभ्यां सूर्याभ्यामेकं मण्डलमेकेनाहोरात्रेण परि
IN
~115~