SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ आगम “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१६) प्राभत [१], .. .-- प्राभतप्राभूत [-], ............... .-- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रस्तावना. प्रत सूर्यप्रज्ञप्तिवृत्तिः (मल०) सूत्रांक [१] दीप तमि माणिभद्दे चेइए सामी समोसढे, परिसा णिग्गया,धम्मो कहिओ, पडिगया परिसा' तस्मिन् काले तस्मिन् समये तस्मिन् माणिभद्रे चैत्ये 'सामी समोसढे'त्ति स्वामी जगद्गुरुर्भगवान् श्रीमहावीरो अर्हन् सर्वज्ञः सर्वदशी सप्तहस्तप्रमाणशरीरोच्छ्रयः समचतुरस्रसंस्थानो बज्रर्षभनाराचसंहननः कजलप्रतिमकालिमोपेतस्निग्धकुचितप्रदक्षिणावर्त्तमूर्धजः उत्तप्ततपनीयाभिरामकेशान्तकेशभूमिरातपत्राकारोत्तमाङ्गसन्निवेशः परिपूर्णशशाङ्कमण्डलादप्यधिकतरवदनशोभः पद्मोत्प-1 लसुरभिगन्धनिःश्वासो वदनविभागप्रमाणकम्बूपमचारुकन्धरः सिंहशार्दूलवत्परिपूर्णविपुलस्कन्धप्रदेशो महापुरकपाटपृथुलवक्षःस्थलाभोगो यथास्थितलक्षणोपेतः श्रीवृक्षपरिघोपमप्रलम्बबाहुयुगलो रविशशिचक्रसीवस्तिकादिप्रशस्तलक्षणोपेतपाणितलः सुजातपार्थो झषोदरः सूर्यकरस्पर्शसञ्जातविकोशपझोपमनाभिमण्डलः सिंहवत्संवर्तितकटीपदेशो निगूढजानुः कुरुविन्दवृत्तजङ्घायुगलः सुप्रतिष्ठितकूर्मचारुचरणतलप्रदेशः अनाश्रयो निर्ममः छिन्नश्रोता निरुपलेपोऽपगतप्रेमरागद्वेषश्चतुस्त्रिंशदतिशयोपेतो देवोपनीतेषु नवसु कनककमलेषु पादन्यासं कुर्वन्नाकाशगतेन धर्मचक्रेण आकाशगतेन छत्रेण आकाशगताभ्यां चामराभ्यामाकाशगतेनातिस्वच्छस्फटिकविशेषमयेन सपादपीठेन सिंहासनेन पुरतो देवैः प्रकृध्यमाणेन २ धर्मध्वजेन चतुर्दशभिः श्रमणसहस्त्रैः पत्रिंशत्सवरार्यिकासहस्रैः परिवृतो यथास्वकल्पं सुखेन विहरन यथारूपमवग्रहं गृहीत्वा संयमेन तपसा चाssत्मानं भावयन् समवस्तः, समवसरणवर्णनं च भगवत औपपातिकग्रन्धादवसेयं (सू.१०यावत३३) परिसा निग्गय'त्ति मिथिलाया नगर्या वास्तव्यो लोकः समस्तोऽपि भगवन्तमागतं श्रुत्वा भगवद्वन्दनार्थं स्वस्मादाश्रयाद्विनिर्गत इत्यर्थः, तन्निर्गमश्चैवम्-'तए णं मिहिलाए नयरीप सिंघाडगतियचउकचचरचउम्मुहमहापहेसु अनुक्रम %-64646 [१] ॥२ ॥ सूत्रस्य प्रस्तावना, भगवत् महावीरस्य वर्णनं ~9~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy