SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३०२] दीप अनुक्रम [५४९] प्रज्ञापनाया मल य० वृत्ती. ॥४९७॥ पदं [२७], मुनि दीपरत्नसागरेण संकलित.. “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [-], दारं [-] मूलं [ ३०२] .. आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः Education Internation अथ सप्तविंशतितमं कर्मप्रकृतिवेदवेदपदं ॥ २७ ॥ 699600 संप्रति सप्तविंशतितममारभ्यते, तत्रेदमादिसूत्रम् - कति णं भंते ! कम्मपगडीओ पं० १, गो० ! अट्ठ - पाणा० जाव अंतराइयं, एवं नेरइयाणं जाव वैमाणियाणं, जीवे भंते! णाणावरणिज्जं कम्मं वेदेमाणे कति कम्मपगडीतो वेदेति १, गो० ! सत्तविहवेयए वा अट्ठविह्वेयए वा, एवं सेवि, अवसेसा एगतेवि पुडुचेणवि णियमा अट्ठ कम्मपगडीतो वेदेति जाव वैमाणिया, जीवा णं भंते ! णाणावरणि वेदेमाणा कति कम्मपगडीतो वेदेति ?, गो० ! सबेचि ताब होज्जा अट्ठविहवेदगा, अहवा अडविहवेदगाय सतबिहवेदगे य अहवा अविवेदगा य सतवि०, एवं मणूसावि, दरिसणावरणिज्जं अंतराइयं च एवं वेब भाणितवं वेदणिज्जं आउयनामगोतातिं वेदेमाणे कति कम्मपगडीओ वेएति १, गो० ! जहा बंधगवेदगस्स वेयणिजं तहा भाणितवाणि, जीवे णं भंते ! मोहणिज्जं वेदेमाणे कति कम्मपगडी तो वेदेति १, गो० ! नियमा अट्ठ कम्मपगडीतो वेदेति, एवं नेरतिए जाव बेमाणिते, एवं पुडुत्तेवि ( सूत्रं ३०२ ) ।। पण्णवणाए भगवईए सत्तावीसइमं पयं समचं ॥ २७ ॥ 'कई णं भंते!' इत्यादि गतार्थ, सम्प्रति किं कर्म वेदयमानः कति कर्मप्रकृतीर्वेदयते इत्युदयस्योदयेन सह सम्ब न्धं चिन्तयति - 'जीवे णं भंते ! णाणावरणिज्जं कम्मं वेएमाणे कद कम्मपगडीओ वेएर' इत्यादि, तत्र सप्तविधत्रे For Penal Use Only अथ पद (२७) "कर्मप्रकृतिवेदवेद" आरब्धम् ~998~ २७ कर्मवेदवेदपर्द सू. ३०२ ॥४९७॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy