SearchBrowseAboutContactDonate
Page Preview
Page 963
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], --------------- उद्देशक: [२], -------------- दारं [-], -------------- मूलं [२९४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापना यवृत्ती. प्रत सूत्रांक [२९४] ॥४७९॥ हर्तमायुषस्तु जघन्यतोऽन्तर्मुहूर्तमवाधा उत्कर्षतः पूर्वकोटीत्रिभागः, तत एबमबाधाकालं परिभाष्यावाधाविषया-18|२३कर्मब|णि सूत्राणि खयं भावनीयानि, निद्रापञ्चकविषयं सूत्रमाह-'निहापंचगस्स गं भंते । इत्यादि, जत्र जघन्यतः स्थितिः त्रयः सागरोपमस्य ससभागाः पल्योपमासङ्ख्येयभागोनाः, काऽत्र भावनेति चेत्, उच्यते, पञ्चानां ज्ञानावर-मास्थतिः णप्रकृतीनां चतसृणां दर्शनावरणप्रकृतीनां चक्षुर्दर्शनावरणादीनां सज्वलनलोभस्य पञ्चानामन्तरायप्रकृतीनां च जघ-IN सू. २९४ न्या स्थितिरन्तर्मुहूर्त, सातवेदनीयस्य सकषायिकस्य द्वादश मुहूर्ता, इतरख तु द्वौ समयौ, प्रथमसमये बन्धो द्वितीयसमये वेदनं तृतीयसमये त्वकर्मीभवन मिति, यशःकीयुचैर्गोत्रयोरष्टौ मुहूर्ताः, पुरुषवेदस्याष्टौ संवत्सराणि, सज्वलनकोधस्य द्वौ मासी, सबलनमानस्यैको मासः, सज्वलनमायाया अर्द्धमासः, शेषाणां तु प्रकृतीनां वा यात्रा खकीया उत्कृष्टा स्थितिस्तस्या उत्कृष्टायाः सप्ततिसागरोपमकोटीकोटीप्रमाणाया मिथ्यात्वस्थित्या भागे हते यब-IN भ्यते तत्पल्योपमासङ्ख्येयभागहीनं जघन्यस्थितिपरिमाणं, तत्र निद्रापञ्चकस्योत्कृष्टा स्थितिविंशत्सागरोपमकोटी-11 कोट्यः, तासां मिथ्यात्वस्थित्या सप्सतिसागरोपमकोटीकोटीप्रमाणया भागे हियमाणे 'शून्यं शून्पेन पातयेदिति वचनात् लब्धात्रयः सागरोपमस्य सप्तभागाः, ते पल्पोपमासङ्ख्येयभागहीनाः क्रियन्ते, ततो भवति यथोकं जघन्य-S४७९॥ स्थितिपरिमाणमिति, 'सायावेयणिजस्स ईरियावहियवंधगं पडुच अजहण्णमणुकोसेणं दो समया संपराइयवंधगं पडुच जहण्णेणं चारस मुहुत्ता' इति प्रागेव भावितं, असातावेदनीयस्य जघन्यतस्त्रयः सप्तभागाः पल्योपमासमवेय दीप अनुक्रम [५४१] For P OW ~962~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy