________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], --------------- उद्देशक: [२], -------------- दारं [-], -------------- मूलं [२९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२९३]
प्रज्ञापनाया: मलयवृत्ती. ॥४६॥
दीप
स्वादि, तथा एकेन्द्रियादीनामेकेन्द्रियत्वादिरूपसमानपरिणामलक्षणमेकेन्द्रियादिशब्दव्यपदेशभान यत्सामान्वं साकर्मप्रजातिस्तजनकं नाम जातिनाम, इदमत्र तात्पर्य-द्रव्यरूपमिन्द्रियमहोपाङ्गनामेन्द्रियपोसिनामसामर्थ्यसिद्ध, भा- कृतिपदे वरूपं तु स्पर्शनादीन्द्रियावरणक्षयोपशमसामयात्, 'क्षायोपशमिकाणीन्द्रियाणीति वचनात्, यत्पुनरेकेन्द्रियादिश- २ उद्देशः ब्दप्रवृत्तिनिवन्धनं तथारूपसमानपरिणतिलक्षणं सामान्यं तदनन्यसाध्यत्वाजातिनिबन्धनमिति, तब जातिनामसू. २९३ पञ्चधा, तद्यथा-एकेन्द्रियजातिनाम यावत्पश्चेन्द्रियजातिनाम, तथा शीर्यते इति शरीरं, तत्पञ्चधा, तद्यथा-औदारिक क्रियमाहारकं तैजसं कार्मणं, एतानि प्रागेव व्याख्यातानि, तन्निबन्धनं नामापि पञ्चधा, तद्यथा-औदारिकनाम वैक्रियनाम इत्यादि, तत्र यदुदयादौदारिकशरीरप्रायोग्यान् पुद्गलानादाय औदारिकशरीररूपतया परिणमयति परिणमथ्य च जीवप्रदेशः सह परस्परानुगमरूपतया सम्बन्धयति तदौदारिकशरीरनाम, एवं शेषशरीरनामान्यपि भावनीयानि, 'सरीरोपाङ्गनामेति शरीरस्याङ्गान्यष्टौ शिरप्रभृतीनि, उक्तं च-'सीसमुरोयरपिट्ठी दो वाहू ऊरुया य अटुंगा [शीर्षमुदरं पृष्ठिद्वौं वाहू उरुणी चाष्टाङ्गानि] इति, उपाहानि अङ्गावयवभूतान्यङ्गुल्यादीनि शेषाणि । तत्प्रत्यक्यवभूतान्यङ्गुलिपपरेखादीनि अझोपाङ्गानि अङ्गानि च उपाङ्गानि च अङ्गोपाङ्गानि च २ अङ्गोपाङ्गानि “स्था- ४६९॥ दावसङ्घयेय" इत्येकशेषः, तन्निमित्तं नाम शरीरोपाङ्गनाम, तच त्रिधा, तद्यथा-औदारिकाङ्गोपाङ्गनाम बैंक्रियाजोपा-11 अनाम आहारकाङ्गोपाङ्गनाम, तत्र यदुदयवशादौदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणति
अनुक्रम [५४०]
~942~