SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [१], -------------- दारं [-], --------------- मूलं [२९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२९२] प्रज्ञापचाया मल- बावृत्ती. ॥४५॥ रपि गाढतरं बद्धस्थातीव स्पर्शन स्पृष्टस्य च, किमुक्तं भवति ?-आवेष्टनपरिवेष्टनरूपतयाऽतीव सोपचयं गाढतरं२३कर्मप्रच बद्धस्पेति, 'सञ्चितस्य' आवाधाकालातिक्रमेणोत्तरकालवेदनयोग्यतया निषिक्तस्य 'चितस्य' उत्तरोत्तरस्थिति कृतिपदे प्रदेशहान्या रसवृयाऽवस्थापितस्य 'उपचितस्य' समानजातीयप्रकृत्यन्तरदलिकसमेणोपचयं नीतख 'आपाकप्रा- कमोनुमासस्य' ईषत्पाकाभिमुखीभूतस्य 'विपाकप्राप्तस्य' विशिष्टपाफमुपगतस्य अत एव 'फलप्रासस' फलं दातुमभिमुखीभू- वसू. २९२ तस्य ततः सामग्रीवशादुदयप्राप्तस्य, एते चापाकप्राप्सत्वादयः कर्मधर्माः यथा आम्रफलस्य, तथाहि-आम्रफलं प्रथमत ईषत्पाकाभिमुखं भवति, ततो विशिष्टं पाकमुपागतं तदनन्तरं तृप्तिप्रमोदादि फलं दातुमुचितं ततः सामग्रीवशा-II दुपभोगप्रासं भवति, एवं कर्मापीति, तत् पुनर्जीवन कथं बद्धमित्यत आह-जीवेण कयस्स' जीवेन कर्मवन्धनबद्धेनेति गम्यते 'कृतस्य' निष्पादितस्य जीवो छुपयोगखभावस्ततोऽसौ रागादिपरिणतो भवति, न शेषो, रागादिपरिणतश्च सन् कर्म करोति, सा च रागादिपरिणतिः कर्मवन्धनवद्धस्य भवति, न तद्वियोगे, अन्यथा मुक्ताना-1 मप्यवीतरागत्वप्रसक्तः, ततः कर्मबन्धनबद्धेन सता जीवेन कृतस्येति द्रष्टव्यं, उक्तं च-'जीवस्तु कर्मबन्धनबद्धो वीरस्य भगवतः कर्ता । सन्तत्याऽनायं च तदिष्टं कर्मात्मनः कर्तुः॥१॥" इति, तथा जीवेन निवर्तितस्य, इह ४५९॥ बन्धसमये जीवः प्रथमतोऽविशिष्टान् कर्मवर्गणान्तःपातिनः पुद्गलान् गृह्णन् अनाभोगिकेन वीर्येण तस्मिन्नेव बन्धस-II मये ज्ञानावरणीवादितया व्यवस्थापयत्याहारमिव रसादिसप्तधातुरूपतया यच ज्ञानावरणीयादितया व्यवस्थापन दीप अनुक्रम [५३९] ~922~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy