SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ २८२] दीप अनुक्रम [५२९] पदं [२२], मुनि दीपरत्नसागरेण संकलित.. “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-] मूलं [ २८२] उद्देशक: [-], .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः 'यं समय' मित्यादौ तु 'कालाध्वनोर्व्याप्ता' वित्यधिकरणे द्वितीया, ततो यस्मिन् समये यस्मिन् देशे यस्मिन् प्रदेशे इति व्याख्येयं, 'जीवे णं भंते ! जं समयं काइयाए अहिगरणियाए' इत्यादि, अत्रापि समयग्रहणेन सामान्यतः कालो गृह्यते, प्रश्नसूत्रं सुगमं, निर्वचनसूत्रे भङ्गत्रयी- कञ्चिज्जीवमधिकृत्य कश्चिज्जीवो यस्मिन् समये-काले क्रियात्रयेण स्पृष्टस्तस्मिन् समये पारितापनिक्याऽपि स्पृष्टः प्राणातिपातक्रियया चेत्येको भङ्गः, पारितापचिक्या स्पृष्टः प्राणातिपातेनास्पृष्ट इति द्वितीयः, पारितापनिक्या प्राणातिपातक्रियया चास्पृष्ट इति तृतीयः एष च तृतीयो भङ्गो वाणादेर्लक्षात्परिभ्रंशेन घात्यस्य मृगादेः परितापनाद्यसम्भवे वेदितव्यः, यस्तु यस्मिन् समये यं जीवमधिकृत्याद्यक्रियात्रयेणास्पृष्टः स तस्मिन् समये तमधिकृत्य नियमात् पारितापनिक्या प्राणातिपातक्रियया चास्पृष्टः, कायि| क्याद्यभावे परितापनादेरभावात् । तदेवमुक्ताः क्रियाः, साम्प्रतं प्रकारान्तरेण क्रिया निरूपयति Education Internation कतिणं ते! किरियाओ पण्णत्ताओ १, गो० ! पंच किरियाओ पं० तं० आरंभिया परिग्गहिया मायावतिया अपचक्खाणकिरिया मिच्छादंसणवत्तिया, आरंभिया णं भंते ! किरिया कस्स कजति १, गो० ! अण्णयरस्सवि पमचसंजयस्स, परिग्गहिया णं भंते! किरिया कस्स कजइ ?, गो० 1 अण्णयरस्सवि संजया संजयस्स, मायाबत्तिया णं भंते ! किरिया कस्स कजति ?, गो० । अण्णयरस्सावि अपमतसंजयस्स, अपच्चक्खाणकिरिया णं भंते ! कस्स कजति ?, गो०! अण्णय रस्सवि अपश्चक्खाणिस्स, मिच्छादंसणवत्तिया णं मंते! किरिया कस्स कजति ?, गो० ! अण्णयरस्सावि मिच्छादंसणिस्स । *** अथ क्रियाया: भेदाः अन्य प्रकारेण कथ्यते For Parts Only ~895~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy