SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७७-२७८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२७७-२७८] प्रज्ञापना- हऽपि वैक्रियशरीराणि प्रदेशार्थतया असङ्ख्येयगुणानि, तेभ्योऽप्यौदारिकशरीराणि प्रदेशार्थतया असत्यगुणानि, २१ शरीयाः मल- अत्र भावना प्रागेव कृता, तेभ्योऽपि तैजसकार्मणानि द्रन्यार्थतया अनन्तगुणानि अतिप्रभूतानन्तसञ्जयोपेतत्वात् , | रपदं सू. प.वृत्ती . वेभ्योऽपि तैजसशरीराणि प्रदेशार्थतयाऽनन्तगुणानि, अनन्तपरमाण्वात्मिकाभिरनन्ताभि(वर्गणाभि)रेकैकस्य तैज २७८ ॥४३४॥ सशरीरस्य निष्पाद्यत्वात् , तेभ्योऽपि कार्मणशरीराणि प्रदेशार्थतयाऽनन्तगुणानि, अत्र कारणं प्रागेवोत । तदेवं पञ्चानामपि शरीराणां द्रव्यप्रदेशोभयरल्पबहुत्वमुक्तम् , इदानीं जघन्योत्कृष्टोभयावगाहनाविषयमल्पबहुत्वमाह'एएसि णमित्यादि, सर्वस्तोका औदारिकशरीरस्य जघन्यावगाहना, अङ्गुलासङ्ख्येयभागमात्रप्रमाणत्वात्, तैजसकामणयोर्जघन्यावगाहना द्वयोरपि परस्परं तुल्या, औदारिकजघन्यावगाहनातो विशेषाधिका, कथमिति चेत्, उच्यते, इह मारणान्तिकसमुद्घातेन समवहतस्य पूर्वशरीरात् यदहिर्विनिर्गतं तैजसशरीरं तस्यायामबाहल्यविस्तारैवगाहना चिन्यते इत्युक्तं प्राक, तत्र यस्मिन् प्रदेशे उत्पत्स्यन्ते सोऽपि प्रदेश औदारिकशरीरावगाहनाप्रमितोऽहुलासयेयभागप्रमाणो व्यासो यदप्यपान्तरालमतिस्तोकं तदपि व्याप्तमित्यौदारिकजघन्यावगाहनातो विशेषाधिका, ततोऽपि वैक्रियशरीरस्य जघन्यावगाहना असङ्ख्येयगुणा, अङ्गुलासययभागस्थासङ्ख्ययभेदभिन्नत्वात्, ततोऽ-11 ॥४३४॥ प्याहारकशरीरस जघन्यावगाहनाऽसङ्खयेयगुणा, देशोनहस्तप्रमाणत्वात्, उत्कृष्टावगाहनाचिन्तायां सर्वेस्तोका आहारकशरीरस्योत्कृष्टाऽवगाहना, हस्तमात्रत्वात् , ततोऽप्यौदारिकशरीरस उत्कृष्टावगाहना सोयगुणा, सातिरे Selectrserseerserseaseseseseब्रन्ट दीप अनुक्रम [५२३-५२४] Rece ~872 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy