SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२७६] दीप अनुक्रम [५२२ ] "प्रज्ञापना" उपांगसूत्र-४ (मूलं+वृत्ति:) उद्देशक: [-] दारं [-] मूलं [ २७६ ] ... आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [२१], मुनि दीपरत्नसागरेण संकलित.. Education Dish - कर्त्तर्ययं प्रयोगः, स्वयं चयनमागच्छन्तीत्यर्थः, भगवानाह – निर्व्याघातेन व्याघातस्याभावो निर्व्याघातमव्ययीभावः 'तेन वा तृतीयाया' इति विकल्पेनाम्विधानान्नाश्राम्भावः 'छद्दिसिं' ति षड्भ्यो दिग्भ्यः किमुक्तं भवति ?यत्र सनाढ्या मध्ये बहिर्वा व्यवस्थितस्यादारिकशरीरिणो नैकापि दिग् अलोकेन व्याहता वर्त्तते तत्र निर्व्याघाते व्यवस्थितस्य नियमात् षड्भ्यो दिग्भ्यः पुद्गलानामागमनं व्याघातं - अलोकेन प्रतिस्खलनं प्रतीत्य 'सिय तिदिसिं'ति स्यात् - कदाचित्तिसृभ्यो दिग्भ्यः स्याच्चतसृभ्यः स्यात् पञ्चभ्यः, कथमिति चेत्, उच्यते, सूक्ष्मजीवस्यीदारिकशरीरिणो यत्रो लोकाकाशं न विद्यते नापि तिर्यक् पूर्वदिशि नापि दक्षिणदिशि तस्मिन् सर्वोर्ध्वप्रतरे आनेयकोणरूपे लोकान्ते व्यवस्थितस्याधः पश्चिमोत्तररूपाभ्यस्तिसृभ्यो दिग्भ्यः पुद्गलोपचयः शेषदित्रयस्यालोकेन व्यासत्वात् पुनः स एव सूक्ष्मजीव औदारिकशरीरी पश्चिमां दिशमनुसृत्य तिष्ठति तदा पूर्वदिगस्याधिका जातेति चतसृभ्यो दिग्भ्यः पुद्गलानामागमनं, यदा पुनरधी द्वितीयादिप्रतरे गतः पश्चिमदिशमवलम्ब्य तिष्ठति तदा ऊर्द्ध| दिगप्यधिका लभ्यते केवला दक्षिणैव दिगलोकेन व्याहतेति पञ्चभ्यो दिग्भ्यः पुद्गलानामागमनं, वैक्रियशरीरमाहारकशरीरं च श्रसनाच्या मध्य एव सम्भवति नान्यत्रेति तयोरपि पुद्गलचयो नियमात् पद्भ्यो दिग्भ्यः, तैजसकार्मणे सर्वसंसारिणां ततो यथौदारिकस्य निर्व्याघातेन पद्भ्यो दिग्भ्यो व्याघातं प्रतीत्य पुनः स्यात् त्रिदिग्भ्यः स्याच्चतुदिग्भ्यः स्यात् पञ्चदिग्भ्यः तथा तैजसकार्मणयोरपि द्रष्टव्यः, यथा चयस्तथा उपचयोऽपचयश्च वक्तव्यः, तत्र उप For Parts Only ~867~ andrary org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy