________________
आगम
(१५)
प्रत
सूत्रांक
[२६]
+
गाथा: + प्र०
दीप
अनुक्रम
[१३९
-१४८]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्ति:)
पदं [१],
उद्देशक: [-], दारं [-] मूलं [२६] + गाथा: (९५- १०५+प्र०१ ) मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
Education
Fearfu कापि योनि, किमुक्त मवति १-कस्वार्षि व योनिः कस्यापि ली यावत्कस्यापि मूलं कस्याप्ययं कस्यापि मध्ये कस्मापि नीजमिति ॥ १०५ ॥ 'सेस' मित्यादि निगमनचतुष्टयं सुगमं ॥ तदेवमुक्ता एकेन्द्रि याः, सम्प्रति द्वीन्द्रियप्रतिपादनार्थमाह-
से किं तं बेईदिया, वेइंदिया अणेगविहा पन्नता, तंजहा- पुलाकिमिया कुच्छिकिमिया मंडयलगा गोलोमा नेउरा सोमंगलगा सीमा सुमुहा गोजलीया जलोया जालाउया संखा संखणगा घुल्ला खुल्ला गुलया संघा बराडा सोत्तिया मुत्तिया कलयावासा एमओवता दुहओवत्ता नंदियावता संयुक्का मारवाहा सिप्पिसपुडा चंदणा समुहलिक्खा, जे यावने तहप्पारा, सबे ते समुच्छिमा नपुंसगा, ते समासओ दुबिहा पत्ता, तंजहा-पजत्तगा य अपजसंगा य, एएसिणं एवमाइयाणं बेदियाणं पापञ्जाणं सत्त जाइकुलकोडिजणीपमुहस्यसहस्सा भवतीति मक्लाय से से बेईदियसंसारसमावअजीवपणा (सू २७ )
अथ के ते द्वीन्द्रियाः १, सूरिराह- द्वीन्द्रिया अनेकविधाः प्रज्ञताः, तद्यथा- “पुठाकिमिया' इत्यादि, पुलाकिमिया नाम पायुप्रदेशोत्पन्नाः कृमयः कुक्षिक्रमयः- कुक्षिप्रदेशौत्पन्नाः शङ्खा:-समुद्रोद्भवाः प्रतीताः शङ्खनकाः त एव उपयः घुला:-धुलिकाः खुल्ला - उपयः शङ्खाः-सामुद्रशङ्खाकाराः वराटा:- कपर्दकाः 'सिप्पिसपुड' ति संपुटरूपाः शुक्रूमः चन्दनका - अक्षाः, शेषास्तु यथासम्प्रदाय वाच्याः, 'जे यावन्ने तहप्पगारा' इति येऽपिचान्ये
अत्र दविइन्द्रिय-जीवस्य प्रज्ञापना आरभ्यते
For Parts Only
~ 85~
yog