SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक यवृत्ती. [२७२ प्रज्ञापना धनूंषि सार्दानि चत्वारि अङ्गुलानि, एकादशे षट् धनूंषि द्वौ हस्तौ त्रयोदशाङ्गुलानि, द्वादशे सप्त धनूंषि साख़्न्ये-1 कविंशतिरकलानि, प्रयोदशे सप्त धपि त्रयो हस्ताः षट्र परिपूर्णान्यङ्गलानि, अत्र चायं तात्पर्यार्थ:-प्रथमप्रस्तटे। यच्छरीरावगाहनापरिमाणं त्रयो हस्ता इति तस्योपरि प्रस्तटक्रमेण सार्दानि षट्पञ्चाशदङ्गुलानि प्रक्षिप्यन्ते, ततो ॥४१८॥ यथोक्तं प्रस्तटेषु शरीरावगाहनापरिमाणं भवति, उक्तं च-रयणाएँ पढमपयरे हत्थतिय देहउस्सओ भणिओ। छप्पन्नंगुल सहा पयरे २ हवइ बुही ॥१॥[रलायाः प्रथमे प्रतरे हस्तत्रयं देहोच्छ्यो भणितः । पट्पञ्चाशदा-1 लानि सार्धानि प्रतरे प्रतरे भवति वृद्धिः॥१॥] 'तत्थ णं जा सा उत्तरवेउचिया' इत्यादि, जघन्यतोऽङ्गुलसङ्ख्येयभार्ग, प्रथमसमयेऽपि तस्या अङ्गलसवेयभागप्रमाणाया एवं भावात्, न खसधेयभागप्रमाणायाः, आह च। सङ्गदणिमूलटीकाकारो हरिभद्रसूरि:-"उत्तरक्रिया तु तथाविधप्रयत्नभावादाद्यसमयेऽप्यनुलसङ्खयेयभागमात्रैव, Pउत्कर्षतः पञ्चदश धनूंषि अर्धतृतीया हस्ताः" इदं च उत्तरवैक्रियशरीरावगाहनापरिमाणं त्रयोदशे प्रस्तरेऽवसातव्यं, शेषेषु तु प्रस्तटेषु प्रागुक्तभवधारणीयमानापेक्षया द्विगुणं प्रत्येतव्यं १ शर्कराप्रभायां भवधारणीया उत्कर्षतः पञ्चदश धनूंषि अर्द्धतृतीया हस्ताः, इदं चोत्कर्षतो भवधारणीयावगाहनापरिमाणमेकादशे प्रस्तटेऽवसातव्यं, शेषेषु तु प्रस्तटेविदं शर्करायाः प्रथमे प्रस्तटे सप्त धषि त्रयो हस्ताः षट्र चाङ्गलानि, द्वितीये प्रस्तटे अष्टौ धनूंषि द्वौ हस्ती नव |चाङ्गुलानि, तृतीये नव धषि एको हस्खो द्वादश चाङ्गुलानि, चतुर्थे दश धनूंषि पञ्चदशाङ्गुलानि, पञ्चमे दश दीप अनुक्रम [५१८] SAREauratonintamational ~840~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy