________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२६९] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२६९]]
गाथा:
श्रीणि गव्यूतानि, चतुरिन्द्रियाणां चत्वारि गव्यूतानि, अपर्याप्तसूत्रे तु जघन्यत उत्कर्षतश्चाङ्गुलासङ्ख्येयभागः, तथा सामान्यतस्तिर्यक्पञ्चेन्द्रियाणां जलचराणां सामान्यतः स्थलचराणां चतुष्पदानामुरःपरिसर्पाणां भुजपरिसर्पाणां । खचरपञ्चेन्द्रियतिरथां च प्रत्येकं नव २ सूत्राणि, तद्यथा-त्रीणि औधिकानि त्रीणि संमूछिमविषयाणि त्रीणि गर्भव्युत्क्रान्तिकविषयाणि, तत्रापर्यासेषु स्थानेषु सर्वेष्वपि जघन्यत उत्कर्षतो वा अङ्गुलासङ्ख्येयभागः, शेषेषु तु स्थानेषु जघन्यतोऽङ्गुलासङ्ख्येयभाग उत्कर्षतः सामान्यतस्तिर्यक्पञ्चेन्द्रियेषु जलचरेषु चोत्कर्षतो योजनसहस्रं, सामान्यतः स्थलचरेषु चतुष्पदस्थलचरेषु चौधिकेषु गर्भव्युत्क्रान्तिकेषु च षट् गव्यूतानि, सम्मूछिमेषु गब्यूतपृथक्त्वं, उरम्परिसर्पष्वौधिकेषु गर्भव्युत्क्रान्तिकेषु च योजनसहस्रं सम्मूछिमेषु योजनपृथक्त्वं, भुजपरिसवौधिकेषु गर्भव्युत्क्रान्तेषु च गन्यूतपृथक्त्वं, सम्मूछिमेषु धनुःपृथक्त्वं, खचरेबौधिकेषु गर्भव्युत्क्रान्तिकेषु सम्मूछिमेषु च सर्वेषु स्था|नेषु धनुःपृथक्त्वं, अत्रेमे सङ्ग्रहगाथे-"जोअणसहस्स"मित्यादि, गर्भव्युत्क्रान्तिकानां जलचराणामुत्कर्षतः शरीरा| वगाहनाया मानं योजनसहस्रं, चतुष्पदस्थलचराणां पड़ गव्यूतानि, उरःपरिसर्पस्थलचराणां योजनसहस्र, भुजपरिसर्पस्थ लचराणां गव्यूतपृथक्त्वं, पक्षिणां धनुःपृथक्त्वं, तथा सम्मूच्छिमानां जलचराणामुत्कर्पतः शरीरावगाहनायाः प्रमाणं योजनसहस्र, चतुष्पदस्थलचराणां गन्यूतपृथक्त्वं, उरःपरिसर्पस्थलचराणां योजनपृथक्त्वं, भुजपरिसर्पस्थलचराणां पक्षिणां च धनुःपृथक्त्वमिति । उक्तं तिर्यपञ्चेन्द्रियौदारिकशरीरावगाहनामानमिदानीं मनुष्यप
दीप
अनुक्रम [५१२-५१५]
janataram.org
~831~