SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२६७] + गाहा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२६७] 9 य०वृत्ती. गाथा प्रज्ञापना यकेन्द्रियौदारिकशरीराणि विंशतिधा, द्वित्रिचतुरिन्द्रियौदारिकशरीराणि प्रत्येकं पर्याप्तापर्याप्तभेदात् द्विभेदानि, २१ शरीरया मल- पञ्चेन्द्रियौदारिकशरीरं द्विविधं-तिर्यग्मनुष्यभेदात् , तिर्यक्रपञ्चेन्द्रियौदारिकशरीरं त्रिधा, जलचरस्थलचरखचरभे- पदं दात् , जलचरतिर्यपश्चेन्द्रियौदारिकशरीरं द्विविधं-सम्मूर्छिमगर्भव्युत्क्रान्तिकभेदात् , एकैकमपि पुनर्द्विभेद पर्याप्तापर्याप्तभेदात्, स्थलचरतिर्यक्रपञ्चेन्द्रियौदारिकशरीरमपि द्विधा-चतुष्पदपरिसर्पभेदात् , चतुष्पदस्थलचरति-N ॥४१०॥ पञ्चेन्द्रियौदारिकशरीरमपि द्विधा-सम्मूछिमगर्भव्युत्क्रान्तिकभेदात्, पुनरेकैकं द्विधा-पर्याप्तापर्याप्तभेदात्, परिसर्पस्थलचरतिर्यग्योनिकपञ्चेन्द्रियौदारिकशरीरमपि उरःपरिसर्पभुजपरिसर्पभेदतो द्विभेद, पुनरेकैकं द्विधासम्मूछिमगर्भव्युत्क्रान्तिकभेदात् , तत्रापि पुनः प्रत्येकं द्वैविध्यं पर्याप्तापर्याप्तभेदात् , सर्वसङ्ख्ययाऽटभेदं परिसर्पस्थ लचरतिर्यक्पश्चेन्द्रियौदारिकशरीरं, खचरतिर्यपञ्चेन्द्रियौदारिकशरीरं सम्मूच्छिमगर्भव्युत्क्रान्तिकभेदात् द्विभेदं, 18| पुनरेकै द्विधा-पर्याप्सापर्याप्तभेदादिति, सर्वसङ्ख्यया तिर्यपञ्चेन्द्रियौदारिकशरीरं विंशतिभेदं, मनुष्यपञ्चेन्द्रियी-1 दारिकशरीरं सम्मूछिमगर्भव्युत्क्रान्तिकभेदात् द्विभेदं, पुनरेकैकं द्विधा-पर्याप्तापर्याप्तभेदाद् । एवमौदारिकस्य | भेदा उक्ताः, सम्प्रत्येतेषामेव यथाक्रमं संस्थानान्याह ४१०॥ ओरालियसरीरेणं भंते ! किंसंठिते पन्नने, गो! णाणासंठाणसंठिते पं०, एगिदियओरा० किंसंठिते पं०१, । गो० ! णाणासंठाणसंठिते पं०, पुढविकाइयएगिदियओरा. किंसंठिते पं०१, गो०! मसूरचंदसंठाणसंठिते पं०, एवं दीप अनुक्रम 82920292820252825a [५०९ -५१०] SAREauratonintentiational अथ औरादिकशरीरस्य संस्थानानि आरभ्यते ~824 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy