SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: २१शरीर प्रत सूत्रांक [२६६] पद प्रज्ञापमा- या मलयवृत्ती. ॥४०७॥ पतः पल्योपमासङ्ख्येयभागमित्यर्थः, अत्रापि पल्योपमासङ्खयेयभागो मिथुनकनरानाश्रित्य प्रतिपत्तव्यः, 'देवाउयं जह नेरइयाउय'मिति देवासंघ्यायुस्तथा वक्तव्यं यथा नैरयिकासंघ्यायुर्जघन्यतो दश वर्षसहस्राणि उत्कर्षतः पल्योपमासययभागप्रमाणं वक्तव्यमिति भावः, 'एयस्सणं भंते । इत्यादिना यदसंश्यायुपोऽल्पबहुत्वं तदस्य इखदीर्घत्वे प्रतीस ॥ इति श्रीमलयगिर्याचार्यविरचितायां श्रीप्रज्ञापनावृत्ती विंशतितमं पदं समाप्तम् ॥२०॥ अथ एकविंशतितमं शरीरपदं प्रारभ्यते ॥ २१ ॥ दीप अनुक्रम [५०८] व्याख्यातं विंशतितम पदं, इदानीमेकविंशतितममारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तरपदे गतिपरिणामविशेषोऽन्तक्रियारूपपरिणाम उक्तः, इहापि गतिपरिणामविशेष एव शरीरस्य संस्थानादिर्नरकादिगतिपूत्पन्नानां प्रतिपाद्यते, अत्र चेयमधिकारगाथाविहिसंठाणपमाणे पोग्गलचिणणा सरीरसंजोगो। दवपएसऽप्पबहु सरीरोगाहणऽप्पबई ॥१॥ कति णं भैते ! सरीरया पणचा? गो.! पंच सरीरया पं०, तं०-ओरालिए १ वेउबिए २ आहारए ३ तेयए ४ कम्मए ५, ओराछियसरीरेणं 9288900 ॥४०७॥ अत्र पद (२०) "अन्तक्रिया" परिसमाप्तम् अथ पद (२१) "अवगाहनासंस्थान (शरीर)" आरब्धम् ...अस्य अध्ययनस्य आगम-गाथा (मूल-८) दर्शित-नाम “अवगाहनासंस्थान" अस्ति, किंतु अत्र मूल-संपादकेन "शरीर" इति नाम लिखितम् ~818~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy