SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२६५] संयतादेः Mसू. २६५ दीप अनुक्रम [५०७] प्रज्ञापना भवणवासीसु उ० बमलोए कप्पे, किच्चिसियाणे जह• सोहम्मे कप्पे उ० लतए कप्पे, तिरिच्छियाणं जह० भषणकासीसु IN२०अन्तया: मल- उ० सहस्सारे कप्पे, आजीवियाणं ज० भवणवासीसु उ० अञ्चुए कप्पे, एवं आमिओगाणवि, सलिंगीणं दसणवावणा- क्रियापदे यवृत्त. गाणं ज० भवणवासीसु उ० उवरिमगेवेजएमु (सूत्र २६५) उपपातोअह भंते !' इत्यादि, अथेति परप्रश्ने 'असंजयमवियदवदेवाण मिति असंयताः-चरणपरिणामशून्या भव्या1४०४|| देवत्वयोग्याः अत एव द्रव्यदेवाः, समासश्चैव-असंयताच ते भव्यद्रव्यदेवाश्चासंयतभन्यद्रव्यदेवास्तेषां, तत्रैके प्रादु:एते किलासंयतसम्यग्दृष्टयो देवेषूत्पादात्, उक्तं च किलैवमागमे-"अणुचयमहबएहि य बालतयोकामनिजराए । देवा निबंधा सम्मट्टिी य जो जीवो ॥१॥" [अणुव्रतमहानतालतपोऽकामनिर्जरया च । देवायुष्का निवनाति सम्यग्दृष्टिश्च यो जीवः ॥१॥] तदयुक्तम् , यतोऽमीषामुत्कृष्टत उपरितनौवेयकेषूपपातो वक्ष्यते, सम्यग्दटीनां तु देशविरतानामपि न तत्रोपपातोऽस्ति, देशविरतश्रावकाणामप्यच्युतादुर्द्धमगमनात् , नाप्येते निवास्तेषामिहैव भेदेनाभिधानात् , तस्मान्मिभ्यादृष्टय एवाभव्या भव्या वा श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणोऽसंयतभव्यद्रव्यदेवाः प्रतिपत्तव्याः, तेऽपीहाखिलकेवलक्रियाप्रभावत उपरितनदेयकेषूत्पद्यन्त एवेति, ४०४ असंयताश्च ते सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात् , 'अविराहियसंजमाण मिति प्रव्रज्याकालादारभ्याभमचारि-19 त्रिपरिणामानां संज्वलनकषायसामर्थ्यात् प्रमत्तगुणस्थानकवशाद्वा खल्पमायादिदोषसम्भवेनापि अनाचरितसर्वथाच-17 920930 ~812~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy