________________
आगम
(१५)
प्रत
सूत्रांक
[२४१]
दीप
अनुक्रम [४८२]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
उद्देशक: [-], ------------- दारं [१०],
मूलं [२४१]
... आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पदं [१८], मुनि दीपरत्नसागरेण संकलित..
त्वमधिगच्छति स सादिसपर्यवसितः, स च जघन्येनान्तर्मुहूर्त्त, परतः सम्यक्त्वस्यासादनेनाज्ञानित्व परिणामापगमसम्भवात् उत्कर्षतोऽनन्तं कालमित्यादि प्राग्वत्, तत ऊर्द्धमवश्यं सम्यक्त्वावामेरज्ञानित्वापगमात् एवं मत्यज्ञानी श्रुताज्ञानी च त्रिविधो भावनीयः, विभङ्गज्ञानी जघन्यत एकं समयं कथमिति चेत् ?, उच्यते, कश्चित्तिर्यक्पञ्चेन्द्रियो मनुष्यो देवो वा सम्यग्दृष्टित्वादवधिज्ञानी सन् मिध्यात्वं गतस्तस्मिंश्च मिथ्यात्वप्रतिपत्तिसमये मिथ्यात्वप्रभावतोऽवधिज्ञानं विभङ्गज्ञानीभूतं, “आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तमिति वचनात् ततोऽनन्तरसमये देवस्य ध्ययनेनान्यस्य मरणेनान्यथा वा तद्विभङ्गज्ञानं परिपतति, तत एवमेकसमयता विभङ्गज्ञानस्य, उत्कर्षतस्त्रयत्रिंशत्सागरोपमाणि देशोनपूर्वको व्यभ्यधिकानि, तथाहि-- यदि कश्चिन्मिथ्यादृष्टिस्तिर्यक्रपञ्चेन्द्रियो मनुष्यो वा पूर्वको व्यायुः कतिपयवर्षातिक्रमे विभङ्गज्ञानी जायते, जातश्च सन्नप्रतिपतितविभङ्गज्ञान एवाविग्रहगत्या सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमस्थितिको नैरयिको जायते तदा भवति यथोक्तमुत्कृष्टं मानं, तत ऊर्द्ध तु सम्यक्त्वप्रतिपत्त्याऽवधिज्ञानभावतः सर्वथाऽपगमाद्वा तद्विभङ्गज्ञानमपगच्छति । गतं ज्ञानद्वारम् इदानीं दर्शनद्वारं, तत्रेदमादिसूत्रम् -
Education internati
चक्खुदंसणी णं भंते! पुच्छा, गो० ! जह० अंतो० उक्कोसेणं सागरोवमसहस्सं सातिरेगं, अचक्खुदंसणी णं भंते ! अचखुदंसणित्ति काल०, गो० ! अचक्खुदंसणी दुविहे पं० तं० - अशादीए वा अपअवसिते अणादीए वा सपजबसिए,
अत्र (१८) कायस्थिति-पदे द्वारम् (११) - "दर्शन" आरब्धम्
For Panalyse On
~783~