________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], --------------- उद्देशक: [-], ------------- दारं [६], -------------- मूलं [२३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२३७]]
प्रज्ञापना- याःमलय० वृत्तो. ॥३८॥
दीप अनुक्रम [४७८]
20299999999
दिषु पल्योपमत्रयस्थितिकासु स्त्रीषु मध्ये समुपपद्यते ततोऽधिकाऽपि स्त्रीवेदस्य स्थितिरवाप्यते, ततः किमिलेता-8|१८ कायचित्येयोपदिष्टा, तदयुक्तमभिप्रायापरिज्ञानात्, तथाहि-इह तावद्देवीभ्यश्युत्वा असह्मवेयवायुष्कासु खीषु मध्ये स्थितिपदं नोत्पद्यते, देवयोनेश्श्युतानां असङ्ख्येयवर्षायुष्केषु मध्ये उत्पादप्रतिषेधात्, नाप्यसङ्ख्येयवर्षायुष्का सती योषित उत्कृष्टासु देवीपु जायते, यत उक्तं मूलटीकाकृता-"जत्तो असंखेजवासाउया उक्कोसटिई न पायेई" इति, ततो यथोक्तप्रमाणवोत्कृष्टा स्थितिः स्त्रीवेदस्यावाप्यते, द्वितीयादेशवादिनः पुनरेवमाहुः-नारीषु तिरश्चीषु पाM | पूर्वकोव्यायुष्कासु मध्ये पञ्चपान् भवान् अनुभूय पूर्वप्रकारेणेशानदेवलोकेषु वारद्वयमुत्कृष्टस्थितिकासु देवीषु मध्ये उत्पद्यमाना नियमतः परिगृहीताखेवोत्पद्यते नापरिगृहीतासु ततस्तन्मतेनोत्कृष्टमवस्थानं स्त्रीवेदस्याष्टादश पल्योप-15 मानि पूर्वकोटिपृथक्त्वं च, तृतीयादेशवादिनां तु सौधर्मदेवलोके परिगृहीतासु ससपल्योपमप्रमाणोत्कृष्टायुष्कासु वारद्वयं समुत्पद्यते, ततस्तन्मतेन चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि श्रीवेदस्य स्थितिः, चतुर्थादेश-| वादिनां तु मतेन सौधर्मदेवलोके पञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्काखपरिगृहीतदेवीष्वपि पूर्वप्रकारेण वारद्वयं देवीत्वेनोत्पद्यते, ततस्तन्मतेन पल्योपमशतं पूर्वकोटिपृथक्त्वाभ्यधिकमवाप्यते, पञ्चमादेशवादिनः पुनरिदमाहुः-नाना- ॥३८४॥ भवभ्रमणद्वारेण यदि स्त्रीवेदस्योत्कृष्टमवस्थानं चिन्त्यते तर्हि पल्योपमपृथक्त्वमेव पूर्वकोटीपृथक्त्वाभ्यधिकं प्राप्यते न ततोऽधिकं, कथमेतदिति चेत् १, उच्यते, नारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये सप्त भवाननुभूयाष्टमभये
~772 ~