SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], -------------- दारं [-], --------------- मूलं [२३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापना- याः मलय० वृत्ती. १७लेश्यापदे उद्देश प्रत सूत्रांक मधिकृत्य तेजःकापोतनीलकृष्णलेश्याविषयाणि तेजोलेश्यामधिकृत्य कापोतनीलकृष्णविषयाणि कापोतलेश्यामधिकृत्य नीलकृष्णलेश्याविषये नीललेश्यामधिकृत्य कृष्णलेश्याविषयमिति, अमूनि च सूत्राणि साक्षात् पुस्तकेषु न दृश्यन्ते केवलमर्थतः प्रतिपत्तव्यानि, तथा मूलटीकाकारेण व्याख्यानात् , तदेवं यद्यपि देवनैरयिकाणामवस्थितानि लेण्याद्रव्याणि तथापि तत्तदुपादीयमानलेश्यान्तरद्रव्यसम्पर्कतः तान्यपि तदाकारभावमात्रां भजन्ते इति भावपरावत्तियोगतः षडपि लेश्या घटन्ते, ततः सप्तमनरकपृथिव्यामपि सम्यक्त्वलाम इति न कश्चिदोषः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां लेश्यापदस्य पञ्चमोद्देशकः समाप्तः॥ [२३१] ॥३७२॥ दीप अनुक्रम [४६९] Ceelee तदेवमुक्तः पञ्चमोद्देशकः, सम्प्रति षष्ठ उच्यते, तस्य चेदमादिसूत्रम्कति णं भंते ! लेसा पनत्ता ?, गोयमा ! छ लेसा पन्नत्ता, तंजहा-कण्ह० जाव सुकलेसा, मणुस्साणं भंते ! कइ लेसा पं०१, गो! छ लेस्साओ पं०, ०-कण्हलेसा जाब सुकलेसा । मणुस्सी पं भंते! पुच्छा, गो० छल्लेस्साओ पं०,०कण्हा जाव सुका । कम्मभूमयमणुस्साणं भंते ! कह लेसाओ पं०१, गो०1 छले०५०,०कहा जाव सुक्का, एवं कम्मभूमयमणुस्सीणवि । भरहेरवयमणुस्साणं भंते ! कति लेसाओ पं०१, गो! छले०५०,०-कण्हा जाव सुका, एवं अथ (१७) लेश्या-पदे उद्देश- (६) आरभ्यते ...अथ कस्य कति लेश्या: वर्तते? तस्य प्ररुपणा ~748~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy