SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२३०] दीप अनुक्रम [४६८] प्रज्ञापनायाः मल य० वृत्ती. ॥३६९॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [४], दारं [-], मूलं [२३०] .. आगमसूत्र [१५], उपांग सूत्र [४] प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [१७], मुनि दीपरत्नसागरेण संकलित.. 'केवइयाणं भंते! कण्हलेसा टाणा पन्नत्ता' कियन्ति भदन्त ! कृष्ण लेश्यास्थानानि - प्रकर्षापकर्षकृताः स्वरूपभेदाः प्रज्ञप्तानि १, सूत्रे च पुंस्त्वं प्राकृतत्वात् इह यदा भावरूपाः कृष्णादयो लेश्याश्चिन्त्यन्ते तदा एकैकस्या लेश्यायाः प्रकर्षापकर्षकृत स्वरूप भेदरूपाणि स्थानानि कालतोऽसङ्ख्येयोत्सपिण्यव सर्पिणीसमयप्रमाणानि क्षेत्रतोऽसयेयलोकाकाशप्रदेशप्रमाणानि, उक्तं च- "असंखेजाणुस्सप्पिणीण अवसप्पिणीण जे समया । संखाईया लोगा लेस्साणं होंति ठाणाई ॥ १॥" [असङ्ख्येयानामुत्सर्पिणीनामवसर्पिणीनां च ये समयाः (तत्प्रमाणानि) सङ्ख्यातीता लोका लेश्यानां भवन्ति स्थानानि ॥ १ ॥ ] नवरमशुभानां संक्लेशरूपाणि शुभानां च विशुद्धरूपाणि, एतेषां च भावलेश्यागतानां स्थानानां यानि कारणभूतानि कृष्णादिद्रव्यवृन्दानि तान्यपि स्थानान्युच्यन्ते तान्येव चेह प्राह्माणि, कृष्णादिद्रव्याणामेवेहोद्देश के चिन्त्यमानत्वात्, तानि च प्रत्येकमसङ्ख्येयानि, तथाविधैकपरिणाम निबन्धनानामनन्तानामपि द्रव्याणामेकाध्यवसाय हेतुत्वेनैकत्वात्, तानि च प्रत्येकं द्विविधानि तद्यथा— जघन्यान्युत्कृष्टानि च, जघन्य लेश्यास्थानपरिणामकारणानि जघन्यानि उत्कृष्टलेश्यास्थानपरिणामकारणान्युत्कृष्टानि यानि तु मध्यमानि तानि जघन्यप्रत्यासन्नानि जघन्येष्वन्तर्भूतानि उत्कृष्टप्रत्यासन्नानि तुत्कृष्टेषु एकैकानि च स्वस्थाने परिणामगुणभेदतोऽसये२४ यानि, अत्र दृष्टान्तो—यथा स्फटिकमणेरलक्तकवशेन रक्तता भवति, सा च जघन्यरक्ततागुणालक्तकवशेन जघन्यरक्तता एकगुणा (धिका) लक्तकवशेनैकगुणाधिकजघन्या, एवमेकैकगुणवृद्ध्या जघन्यायामेव रक्ततायामसयेयानि स्थानानि For Parts Only ~ 742~ १७ लेश्यापदे उद्देश ॥३६९॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy