SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२१७ -२१८] दीप अनुक्रम [ ४५४ -४५५] प्रज्ञापनाया: मल य० वृत्ती. ॥ २४६॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [१७], उद्देशक: [२]. दारं [-], मूलं [२१७-२१८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः सुकलेस्सा सुकलेसाओ संखि ० पम्हलेसा सं० पम्हलेसाओ संखेञ्जगुणाओ तेउलेसा सं० तेउलेस्साओ संखिजगुणाओ काउले० संखे० नीललेसाओ विसेसाहिआओ कण्हलेसा विसेसा काउले० असंखेज्जगुणा नीलले० विसे० कण्हले ० विसेसाहियाज, एएसि णं भंते । तिरि० तिरिक्खजोगिणीण य कण्हले० जाव सुक० कयरे कयरेहिंतो अप्पा वा ४ १, गो० ! जहेब नवमं अप्पा बहुगं तहा इमंपि, नवरं काउले तिरि० अनं०, एवं एते दस अप्पाबहुगा तिरिक्खजोणियाणं (सूत्रं २१८ ) । 'एएसि णं भंते! नेरइयाण' मित्यादि, नैरयिकाणां हि तिस्रो लेश्याः, तद्यथा - कृष्णलेश्या नीललेश्या कापोतलेश्या, उक्तं च "काउय दोसु तईयाऍ मीसिया नीलिया चउत्थीए । पंचमियाए मिस्सा कण्हा ततो परमकण्हा ॥ १॥" [कापोती द्वयोस्तृतीयस्यां मिश्रा नीला चतुर्थ्यां । पञ्चम्यां मिश्रा कृष्णा ततः परमकृष्णा ॥ १ ॥ ] ततोऽत्र त्रयाणामेव पदानां परस्परमल्पबहुत्वचिन्ता, तत्र सर्वस्तोकाः कृष्णलेश्यानैरयिकाः, कतिपयपञ्चमपृथिवीगतनरकावासेषु पष्ठयां सप्तम्यां च पृथिव्यां नैरयिकाणां कृष्णलेश्यासद्भावात्, ततोऽसवेयगुणा नीललेश्याः, कतिपयेषु तृतीयपृथिवीगतनरकाचासेषु चतुर्थ्यां समस्तायां पृथिव्यां कतिपयेषु च पञ्चमपृथिवीगतनरकावासेषु नैरयिकाणां पूर्वोकेभ्योऽसङ्ख्येयगुणानां नीललेश्याभावात्, तेभ्योऽप्यसङ्ख्येयगुणाः कापोतलेश्याः, प्रथमद्वितीयपृथिव्योस्तृतीयपृथिवी गतेषु च कतिपयेषु नरकावासेषु नारकाणामनन्तरोकेम्पोऽसङ्ख्येयगुणानां कापोतदेश्य सद्भावात् । अधुना तिर्यक् Eaton International For Pale Only ~696~ १७लेश्यापदे उद्देशः ॥३४६ ॥ waryra
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy