________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१६], --------------- उद्देशक: [-], --------------- दारं [-], --------------- मूलं [२०४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२०४]
दीप अनुक्रम [४४०]
प्रज्ञापना- लभ्यते, द्वादशमौहर्तिकोपपातविरहकालभावात् , आहारकशरीरी आहारकमिश्रशरीरी च कादाचित्कः प्रागेवोक्तः, १६ प्रयो. या: मल- तत औदारिकमिभायभावे पदैकादशबहुवचनलक्षण एको भङ्गः, तत औदारिकमिश्रपदेन एकवचनबहुवचनाभ्यां द्वौ गपदं यवृत्ती.
INभी , एवमेव द्वौ भनी आहारकपदेन द्वौ चाहारकमित्रपदेन द्वौ कार्मणपदेनेत्येकैकसंयोगे अष्टौ भङ्गाः, द्विकसंयोगे| ॥३२५॥
प्रत्येकमेकवचनबहुवचनाभ्यामौदारिकमिश्राहारकपदयोश्चत्वारः, एवमेव औदारिकमिश्राहारकमिश्रपदयोश्चत्वारः। जौदारिकमिश्रकार्मणयोश्चत्वारः आहारकआहारकमिश्रयोश्चत्वारः आहारककार्मणयोश्चत्वारः आहारकमिश्रकार्मणयोश्चत्वार इति सर्वसङ्ग्यया द्विकसंयोगे चतुर्विंशतिर्भहाः, त्रिकसंयोगे औदारिकमिश्राहारकाहारकमिश्रपदानामेकवचनबहुवचनाभ्यामष्टौ भङ्गाः, अष्टौ औदारिकमिश्राहारककामणानामष्टौ औदारिकमिश्राहारकमिश्रकार्मणानामष्टा-IN वाहारकाहारकमिश्रकामणानामिति सर्वसङ्ख्यया त्रिकसंयोगे द्वात्रिंशद्भङ्गाः, औदारिकमिश्राहारकाहारकमिश्रकार्मणरूपाणां तु चतुर्णा पदानामेकवचनबहुवचनाभ्यां षोडश भङ्गाः, सर्वसङ्कलनया भङ्गानामशीतिरिति । उक्तः प्रयोगः, प्रयोगवशाच जीवानामजीवानां च गतिर्भवति, ततो गतिनिरूपणार्थमाह
काविहे णं भंते ! गइप्पवाए पण्णते ?, गो! पंचविहे गइप्पवाए पं०, तं०-पओगगती १ ततगती २ बंधणछेदण- K ॥३२५॥ गती ३ उववायगती ४ विहायगती ५, से किं तं पओगगती?, २ पण्णरसविहा पं०, तं०-सच्चमणप्पओगगती एवं जहा पओगो भणितो तहा एसावि भाणितबा जाव कम्मगसरीरकायपओगगती । जीवाणं भंते ! कतिचिहा पओगगती
SAREastainintennational
अत्र 'गतिप्रपात'स्य भेदा: आदि विषय कथ्यते
~654~