________________
आगम
(१५)
प्रत
सूत्रांक
[१९९]
+
गाथा:
दीप
अनुक्रम
[४३३
-४३५]
प्रज्ञापना
याः मल
य० वृत्ती.
॥ ३०८ ॥
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
दार [-1,
पदं [१५],
--------- उद्देशकः [२],
मूलं [१९९] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
भागोनं-लोकाकाशमात्र खण्डहीनं सकलाकाशप्रमाणं इति भावः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीका - यामिन्द्रियपदस्योद्देशकः प्रथमः समाप्तः ॥ १ ॥
व्याख्यातः प्रथमः उद्देशकः, सम्प्रति द्वितीय आरभ्यते - तत्रेदमादावर्थाधिकारसग्राहकं गाथाद्वयंइंदियवचय १ वित्तणा २ य समया भवे असंखेज्जा ३ । लद्धी ४ उवओगद्धं ५ अप्पाबहुए विसेसहिया ॥ १ ॥ ओगाहणा ६ अवाए ७ ईहा ८ तह वंजणोग्गहे ९-१० चेव । दबिंदिय ११ भाविंदिय १२ तीया वृद्धा पुरक्खडिया ॥ २ ॥ कतिविहे णं भंते! इंदियउवचए पं०, गो० ! पंचविहे इंदियउवचए पं० १, तं० - सोर्तिदिए उबचते चक्खिदिए उवचते घाणिदिए उवचते जिभिदिए उवचते फार्सिदिए उवचते । नेरइयाणं भंते! कतिविहे इंदिओवचए पं० १, गो० ! पंचविहे इंदिओवच पं० ० – सोसिंदिओवचए जाब फासिंदिओवचए, एवं जाव वैमाणियाणं जस्स जइ इंदिया तस्स ततिविहो चैव इंदिओवचओ भाणियवो १ । कतिविहा गं भंते! इंदियनिवत्तणा पं० १, गो० पंचविहा इंदियनिवत्तणा, पं० ०-सोर्तिदियनित्तणा जाव फासिंदियानिवत्तणा, एवं नेरइयाणं जाव वेमाणियाणं, णवरं जस्स जइ इंदिया अस्थि २ । सोविंदयणिवत्ताणं भंते! कइसमइया, पं० १, गो० ! असंखिज्जइसमया अंतोमुहुत्तिया पं०, एवं जाव फासिंदियनिवत्तणा, एवं नेरइयाणं जाव वेमाणियाणं ३ । कदविद्या णं भंते! इंदियलद्वी पं० १, गो० ! पंचविहा इंदियलद्धी पं०,
Education Intention
अथ (१५) इन्द्रिय-पदे उद्देशक- (२) आरभ्यते •••ईन्द्रियउपचय आदि द्वादश-विषयस्य प्ररूपणा
For Pasta Use Only
~ 620 ~
१५ इन्द्रि यपदे
उद्देशः २
॥२०८॥