SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [१९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापनाया:मलय० वृत्ती. प्रत सूत्रांक [१९७]] a ccerse उक्तमागमे-सामा उ दिया छाया अभासुरगता निसिं तु कालाभा।सा चेव भासुरगया सदेहवण्णा मुणेयवा ॥१॥ १५ इन्द्रिजे आदरिसस्सन्तो देहावयवा हवंति संकेता। तेसिं तत्थुवलंभो पगासजोगा न इयरेसिं ॥२॥" मूलटीकाकारोऽ-18 यपदे - प्याह-“यस्मात् सर्वमेव हि ऐन्द्रियकं स्थूलं द्रव्यं चयापचयधर्मिकं रश्मिवच्च भवति, यतश्चादर्शादिषु छाया स्थू- उद्देशः१ लस्य दृश्यते अवगाढरश्मिनः ततः स्थूलद्रव्यस्य कस्यचिद्दर्शनं भवति, न चान्तरितं दृश्यते किञ्चित् अतिदूरस्थं वा अतः पलिभार्ग' प्रतिभागं 'पेहति' पश्यतीति । एवमसिमण्यादिविषयाण्यपि षट् सूत्राणि भावनीयानि, सूत्रपाठोऽप्येवम्"असि देहमाणे मणूसे किं असिं देहद अत्ताणं देहइ पलिभागं देहइ ?" इत्यादि, गोयमा ! असिं देहइ नो अत्ताणं देहद पलिभागं देहइ" इत्यादि। इह निर्जरापुद्गलाः छद्मस्थानामिन्द्रियविषये न भवन्ति तेषामतीन्द्रियत्यादित्युक्तमतोउतीन्द्रियप्रस्तावादिदमप्यतीन्द्रियविषयं प्रश्नमाहकंबलसाडे णं भंते ! आवेढिवपरिवेढिते समाणे जावतियं उवासंतरं फुसित्ता गं चिद्वति विरल्लिएवि समाणे तावइयं चेव उवासंतरे फूसित्ता पं चिट्ठति , हता गो०! कंबलसाडए णं आवेढियपरिवेढिते समाणे जावतियं तं चेव । धूणाणं भंते ! उहुं ऊसिया समाणी जावइयं खेत्तं ओगाहइचा णं चिट्ठति, तिरियपिअ णं आयता समाणी ताबइयं चेव खेतं ओगाहइ- ॥३०॥ १ श्यामा तु दिवा छाया अभाखरगता निशि तु कालाभा । सैव भाखरगता वदेहवर्णा ज्ञातव्या ॥१॥ ये आदर्शस्त्रान्तर्देशावयवा भवन्ति संक्रान्ताः । तेषां तत्रोपळम्भः प्रकाशयोगात् नेतरेषां ॥२॥ । दीप अनुक्रम [४२७] Beatheesec ~614 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy