SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [१७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापनायाः मलयवृत्ती. रपदं प्रत सूत्रांक [१७७] ॥२७॥ गो! दुविहा, पं०, तं-बधेल्लया य मुफेल्लया य, तत्थ णं जे ते बद्धेल्लगा ते णं सिय अस्थि सिय नस्थि, जद अत्यि १२ शरीजहण्णेणं एको वा दो वा तिणि वा उकोसेणं सहस्सपुहुर्त, तत्थ णं जे ते मुकेल्लया ते णं अणंता जहा ओरालियस्स मुकिल्लया तहेव भाणितबा । केवइया णं मंते ! तेयगसरीरया पण्णता, मो०! दुबिहा पण्णता, तं०-बदेल्लगा य मुकेल्लगा य, तत्थ पं जे ते बद्धेष्ठगा ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहि अवहीरंति कालतो खेतओ अणंता लोगा दवओ सिद्धेहितो अणतगुणा सबजीवाणंतभागुणा, तत्व गंजे ते मुकेल्लगा ते णं अणंता अणंताहिं उस्सप्पिणिओसप्पिणीहि अवहीरंति कालतो खेत्ततो अर्णता लोगा दडओ सबजीवेहितो अणंतगुणा जीववग्गस्साणतभागे । एवं कम्ममसरीराणिवि भाणितबाणि ।। (सूत्र १७७) 'केवइया णं भंते ! ओरालियसरीरया पण्णत्ता' इत्यादि, इह प्राकृतलक्षणवशादिलप्रत्ययः कप्रत्ययश्च खार्थे ततो 'वद्धिलया' इति बद्धानीत्यर्थः, 'मुकिलया' इति मुक्तानीत्यर्थः, तत्र वद्धान्यसायेयानि, असङ्ख्येयत्वमेव प्रथमतः कालतो निरूपयति-'असंखिजाहि' इत्यादि, प्रतिसमयमेकैकशरीरापहारेण असङ्ख्येयाभिरुत्सपिण्यवसप्पिणीभिरनवयवशो:पहियन्ते, किमुक्तं भवति? असोयासु उत्सर्पिण्ययसर्पिणीषु यावन्तः समयास्तावत्प्रमाणानि बद्धान्यौदारिकशरी-॥२७॥ राणि वर्तन्ते, इदं कालतः परिमाणं, क्षेत्रत आह–'खेत्तओ असंखेजा लोगा' इति, क्षेत्रतः परिसञ्चयानमसझोया लोकाः, एतदुक्तं भवति–सर्वाण्यपि बद्धान्यौदारिकशरीराणि आत्मीयात्मीयावगाहनाभिराकाशप्रदेशेषु परस्परम दीप अनुक्रम [४०१] AREauratonintamational Wrnaturary.org ~ 544~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy