SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ཎྜཎྜ ཝཱ ཝཱ + ཊྛིཊྚལླཱཡྻ་ आगम प्रज्ञापना याः मल य० वृत्ती. ॥ २६४॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-] पदं [११] . उद्देशक: [-] • मूलं [१६८- १६९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः कथमेकस्मिन् समये तौ स्यातां ?, तदयुक्तं, जीवस्य हि तथाखाभान्यात् द्वावुपयोगावेकस्मिन् समये न स्यातां, ये तु क्रियाविशेषास्ते बहवोऽप्येकस्मिन् समये घटन्त एव तथादर्शनात्, तथाहि - एकापि नर्तकी भ्रमणादिनृत्तं विदधाना एकस्मिन्नपि समये हस्तपादादिगता विचित्राः क्रियाः कुर्वती दृश्यते, सर्वस्यापि वस्तुनः प्रत्येकमेकस्मिन् समये उत्पादव्ययानुपजायेते, एकस्मिन्नेव च समये सङ्घातपरिशादावपि ततो न कश्चिद्दोषः, आह च भाष्यकृत् - " गहणंनिसग्गपयत्ता परोप्परविरोहिणो कहं समये ? । समए दो उबओगा न होज्ज किरियाण को दोसो ? || १॥" इति, तृतीये पुनः समये तानेव द्वितीयसमयोपात्तान् पुद्गलान् मुञ्चति न पुनरन्यानादत्ते, उत्कर्षेण त्वसवेयान् यावन्निरन्तरं गृह्णाति तथा चाह - उत्कर्षेणासङ्ख्येयान् समयान् गृह्णाति इति योगः कदाचित्परोऽसङ्ख्येयैः समयेरेकं ग्रहणं मन्येत तत आह— 'अनुसमर्थ' प्रतिसमयं गृह्णाति तदपि कदाचिद्विरहितमपि व्यवहारतोऽनुसमयमित्युच्येत ततस्तदाशङ्कय व्यवच्छेदार्थमाह--अविरहितं, एवं निरन्तरं गृह्णाति, तत्राद्ये समये ग्रहणमेव न निसर्गः, अगृहीतस्य निसर्गाभावात् पर्यन्तसमये च मोक्ष एव, भाषाभिप्रायोपरमतो ग्रहणासम्भवात् शेषेषु द्वितीयादिषु समयेषु ग्रहणनिसर्गों युगपत्करोति स्थापना चेयम् — प्र प्र प्र प्र प्र । । 'जीवा णं भंते! जाई दबाई भासताए गहियाई निसरह' इत्यादि प्रश्नसूत्रं सुगमं । नि । नि । नि । नि । नि। निर्वचनमाह - सान्तरं निसृजति १ ग्रहणनिसर्गप्रयत्नौ परस्परविरोधिनौ कथं समये ? । समये द्वानुपयोगी न भवेतां क्रिययोस्तु को दोषः १ ।। १ ।। Education internationa For Park Use Only ~ 532~ ११ भाषापदं ॥ २६४॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy