SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१६२ ] दीप अनुक्रम [३७६] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], पदं [११], मुनि दीपरत्नसागरेण संकलित.. Education International उद्देशक: [ - ], मूलं [१६२ ] .. आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि प्रणीत वृत्तिः वलवती, पुरुषोऽपि च कश्चित्तुच्छप्रकृतिरूपो लभ्यते स्तोकायामपि चापदि क्लीवतां भजते, नपुंसकोऽपि कश्चिन्मन्दमोहानलो दृढसवश्व, ततः संशयः -- किमेषा प्रज्ञापनी किं वा नेति ?, अत्र भगवानाह - 'हंता ! गोयमा !' इत्यादि, अक्षरार्थः सुगमः परं भावार्थस्त्वयं - इह जातिगुणप्ररूपणं वाहुल्यमधिकृत्य भवति न समस्तव्यक्त्याक्षेपेणात एवं जातिगुणान् प्ररूपयन्तो विमलधियः प्रायः शब्दं समुच्चारयन्ति, प्रायेणेदं द्रष्टव्यं यत्रापि न प्रायः शब्दश्रवणं तत्रापि स द्रष्टव्यः प्रस्तावात् ततः क्वचित्कदाचिद् व्यभिचारेऽपि दोषाभावात् प्रज्ञापन्येषा भाषा न मृषेति ॥ इह भाषा द्विधा दृश्यते—एका सम्यगुपयुक्तस्य द्वितीया त्वितरस्य, तत्र यः पूर्वापरानुसन्धानपाटवोपेतः श्रुतज्ञानेन पर्यालोच्यार्थान् भाषते स सम्यगुपयुक्तः, स चैवं जानाति - अहमेतद्भाषे इति, यस्तु करणापटिष्टतया वातादिनोॐ पहतचैतन्यकतया वा पूर्वापरानुसन्धानविकलो यथाकथंचित् मनसा विकल्प्य विकल्प्य भाषते स इतरः, स | चैवमपि न जानाति यथा अहमेतत् भाषे इति वालादयोऽपि च भाषमाणा दृश्यन्ते, ततः संशयः किमेते जानन्ति यद्वयमेतत् भाषामहे इति किं वा न जानन्तीति पृच्छति अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणति बुयमाणा अहमेसे बुयामीति ?, गो० ! नो इणट्टे समट्टे, णष्णत्थ सण्णिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणइ आहारं आहारेमाणे अहमेसे आहारमाहारेमित्ति १, गो० ! नोहण समट्टे, गण्णत्थ सजिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणति अयं मे अम्मापियरो ?, गी० ! For Parts Use One ~ 507~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy