SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ---------------- उद्देशक: [-], --------------- दारं [-], -------------- मूलं [१६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापना- या: मलयवृत्ती. प्रत सूत्रांक [१६१] ११भाषापद ॥२४८॥ Reseatseeeee दीप अनुक्रम [३७५] धिनी, आराधिनी चासौ पिराधिनी च आराधनविराधिनी, कर्मधारयत्वात् पुंवभावः, आराधनविराधिनीत्वाच सत्यामृपा, या तु नैवाराधनी तलक्षणविगमात् नापि विराधिनी विपरीतवस्त्वभिधानाभावात् परपीडाहेतुत्वाभावा- च नाप्याराधनविराधिनी एकदेशसंवादविसंवादाभावात् , हे साधो ! प्रतिक्रमणं कुरु स्थण्डिलानि प्रत्युपेक्षखेत्या|दिव्यवहारपतिता आमन्त्रिण्यादिभेदभिन्ना सा असत्यामृषा नाम चतुर्थी भाषा, से एएण?ण मित्याद्युपसंहारवाक्यं ॥ इह यथावस्थितवस्तुतत्त्वाभिधायिनी भाषा आराधिनीत्वात् सत्येत्युक्तं, ततः संशयापनस्तदपनोदाय पृच्छति अह भंते! गाओ मिया पमू पक्खी पण्णवणीणं एसा भासा ण एसा भासा मोसा, हंता गो! जा य गाओ मिया पम् पक्खी पण्णयणी णं एसा भासा, [पण्णवणी] ण एसा भासा मोसा, अह भंते ! जा य इत्थीवऊ जा य पुरिसबऊ जा यणपुंसगवऊ पण्णवणी णं एसा भासा ण एसा भासा मोसा, हंता गो०! जा य इत्थीवऊ जा य पुमवऊ जा य नपुंसगवऊ पण्णवणी णं एसा भासा न एसा भासा मोसा, अह भंते ! जा य इथिआणमणी जा य पुमआणवणी जा य नपुंसगआणमणी पणवणी णं एसा भासा ण एसा भासा मोसा, हंता गो०जा य इथिआणवणी जा य पुमआणवणी जा य नपुंसगआणवणी पण्णवणी णं एसा भासा न एसा भासा मोसा । अहं भंते ! जा य इस्थिपण्णवणी जा य पुमपण्णवी जाय नपुंसगपण्णवणी पण्णवणी णं एसा भासा ण एसा भासा मोसा, हंता गो! जा य इत्थिपण्णवणी जा य पुमपण्णवणी जा य नपुंसगपण्णवणी, पण्णवणी णं एसा भासा ण एसा भासा मोसा, अह भंते ! जा जायीति इथिवऊ एecenecenesences ॥२४८॥ ~500~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy