SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१६० ] + गाथा दीप अनुक्रम [३७३ -३७४] पदं [१०], मूलं [१६०] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-] उद्देशकः [-], स्यापि सम्भवात् एकादीनामपि चोद्वर्त्तनाया भावात् 'चरमावि अचरमावी'त्युभयत्राप्यवश्यंभाविना बहुवचनेन निर्वचनं नोपपद्यते, किन्तु ये पृच्छासमये वर्त्तन्ते ते क्रमेण स्ववस्थितिचरमसमयं प्राप्ताः सन्तस्तेन रूपेण चरमा अचरमा वा इत्येतचिन्तनेन उपपद्यते यथोक्तं निर्वचनमिति भवचरमसूत्रं गतिचरमसूत्रवत्, 'नेरइए णं भंते ! भासाचरमेण' मित्यादि, भाषाचरमं चरमभाषा, ततोऽयमर्थः नैरयिको भदन्त ! चरमया भाषया किं चरमोऽचरमो वा?, शेषं सुगमं, बहुवचनसूत्रे प्रश्नभावार्थों-ये पृच्छासमये नारका ते स्वकालक्रमेण चरमां भाषां प्राप्ताः सन्तः तया चरमया भाषया चरमा अचरमा वा इति, ततो निर्वचनसूत्रमप्युपपन्नं, एवमुच्छ्वासाहारसूत्रे अपि भावनीये, भाव औदयिकः, शेषं सुगमं ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां दशमं चरमाख्यं पदं समाप्तम् ॥ १० ॥ एकादशं भाषापदम् । तदेवं व्याख्यातं दशमं पदं, इदानीमेकादशमारभ्यते, तस्य चायमभिसम्बन्धः, इहानन्तरपदे सत्त्वानां यदुपपातक्षेत्रं रत्नप्रभादि तस्य चरमाचरमविभागः प्रतिपादितः, इह [सत्या १ मृषा २ सत्यामृषा ३ असत्यामृषा ४] भाषापर्याप्तानां सत्यादिभाषाविभागोपदर्शनं क्रियते, तत्र वेदमादिसूत्रम् Jucaton Internation अत्र पद (१०) "चरिम" परिसमाप्तम् For Pernal Use Only अथ पद (११) "भाषा" आरभ्यते ~ 495~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy