________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], ------------ उद्देशक: -1, ----------- दारं [-], ----------- मूलं [१५७-१५८] + गाथा:(१-५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१५७-१५८]
गाथा:
इति, इह यदा पञ्चप्रदेशात्मकः स्कन्धो द्वयोराकाशप्रदेशयोः समवेण्या व्यवस्थितयोरेवमवगाहते, त्रयः परमाणन एक-II स्मिनाकाशप्रदेशे द्वौ द्वितीये, स्थापना--, सदा द्विप्रदेशामयाद्विप्रदेशकस्कन्धपचरमः, तृतीयोऽयक्तव्यः, स -- यदा स पञ्चप्रदेशात्मकः स्कन्धः एकस्मिन् आकाशप्रदेशे अनगाहने, स्थापना- तदा स परमाणुवदवक्तव्यः, सममः स्वाथरमश्चाधरमच, स चैक्म्-यदान पश्चप्रदेशकः स्कन्धः पञ्चखाकाशप्रदेशेष्येक्मवगाहसे, स्थापना-सदा ये चरमाश्चत्वारः परमाणन पामेकसंबन्धिपरिणामपरिणतत्वादेकवर्णत्वादेकगन्यत्वादेकरसत्वादेकस्पर्शत्वाचकत्यव्यपदेशे चरम इति व्यपदेशः, मध्यस्तु परमाणुमध्यवर्तित्वाद चरम इति, नवमः चरमौ चाचरमञ्च, तत्र यदा स पञ्चप्रदेशकः स्कन्धस्त्रिध्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमबगाहते द्वौ-परमाणू आये आकाशप्रदेशे द्वाक्ले एको मध्ये, स्थापना-,तदाऽऽद्यप्रदेशावगाढी वौ चरमो द्वावन्त्यप्रदेशावगाढौ चस्म इति चरमो मध्यस्तु मध्यकर्त्तित्वादचरमः, दशमः चरमी चाचरमी च, तत्र यदा स पञ्चप्रदेशात्मकः स्कन्धश्च काशप्रदेशेषु समश्रेण्या व्यवस्थिसेवेयमयगाहते-त्रयः परमाणयस्त्रिप्वाकाशप्रदेशेषु एकस्मिन् द्वाविति, स्थापना-, सदा आयप्रदेशवर्ती परमाणुश्चरमः, ही चान्त्यप्रदेशवर्तिनी चरम इति चरमौ द्वौ च मध्यवर्तित्वादचरमो, एकादशः चरमश्चायतव्यः, कथमिति चेत् 2, उच्यते, यदा स पञ्चप्रदेशात्मकखिष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चेयमवगाहते-द्वी द्वौ परमाणू द्वयोसकाश-18 प्रदेशयोः समश्रेण्या व्यवस्थितयोः एको विश्रेणिस्था, स्थापना-, तदा चत्वारः परमाणवो द्विप्रदेशावगाहित्यात्।।
दीप अनुक्रम [३६४-३७१]
~ 477~