SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१४६ ] दीप अनुक्रम [३५३] “प्रज्ञापना” उपांगसूत्र- ४ (मूलं + वृत्ति:) मूलं [१४६ ] उद्देशक: [-] दारं [-], ... आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [७], मुनि दीपरत्नसागरेण संकलित.. ১ ১৬১ ১৬99999১৬১৩ ১৩% - से एगवीसाए पक्खाणं जाव नीससंति वा, अच्चुयदेवा णं भंते! केवतिकालस्स जाव नीससंति वा?, गोयमा ! जहनेणं एगवीसाए पक्खाणं उकोसेणं बावीसाए पक्खाणं जाव नीससंति वा । हिट्टिमहिट्टिमगेविज्जगदेवा णं भंते! केवतिकालस्स जाव नीससंति वा १, गोयमा ! जहमेणं बावीसाए पक्खाणं उकोसेणं तेवीसाए पक्खाणं जाव नीससंति वा, हिद्विममज्झिमगेचिज्जगदेवा णं भंते! केवतिकालस्स जाव नीससंति वा १, गोयमा ! जहत्रेणं तेवीसाए पक्खाणं उकोसेणं चडवीसाए पक्खाणं जाव नीससंति वा, हिद्विमउवरिमगेविज्जगा णं देवा णं भंते ! केवतिकालस्स जाव नीससंति वा १, गोयमा जहन्नेणं चउवीसाए पक्खाणं उक्कोसेणं पणवीसाए पक्खाणं जाव नीससंति वा, मज्झिमहिट्टिमगेविज्जगा णं देवा णं भंते! के वइकालस्स जाव नीससंति वा ?, गोयमा ! जहत्रेणं पणवीसाए पक्खाणं उक्कोसेणं छब्बीसाए पक्खाणं जाव नीससंति वा । मज्झिममज्झिमगेविज्जगा णं देवा णं भंते ! केवइकालस्स जाव नीससंति वा १, गोयमा ! जहणं छत्तीसाए पक्खाणं उफोसेणं सत्तावीसाए पक्खाणं जाव नीससंति वा, मज्झिमउवरिमगेविज्जगा णं देवा णं भंते! केवइकालस्स जाव नीससंति वा १, गोयमा ! जहनेणं सत्तावीसाए पक्खाणं उकोसेणं अट्ठावीसाए पक्खाणं जाव नीससंति वा, उबरिमहेट्टिमगेविज्जगा णं देवा णं भंते! केवइकालस्स जाव नीससंति वा?, गोयमा ! जभेणं अट्ठावीसाए पक्खाणं उकोसेणं एगूणतीसाए पक्खाणं जाव नीससंति वा, उबरिममज्झिमगेविज्जगा णं देवा णं भंते ! केवइकालस्स जाब नीससंति वा १, गोयमा ! जहनेणं एगुणतीसाए पक्खाणं उकोसेणं तीसाए पक्खाणं जाव नीससंति वा, उचरिमउवरिमगेविज्जगाणं देवा णं भंते ! केवइकालस्स जाव नीससंति वा ?, गोयमा ! जहत्रेणं तीसाए पक्खाणं उक्कोसेणं For Park Use Only ~ 443~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy