SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], ------------- उद्देशक: [-], ----------- दारं [५], ----------- मूलं [१२९-१३७] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१२९ -१३७] गाथा: अवासाउएहितो उववअंति असंखेजबासाउएहिंतो उववज्जति', गोयमा! संखिजवासाउएहितो उवबअंति नो असंखिजवासाउएहिंतो उववजंति, जइ संखिजवासाउयगन्भवतियखहयरपंचिंदियतिरिक्खजोणिएहिंतो उबवजति किं पजतपहिंतो उववज्जति अपजत्तपहिंतो उववज्जति ?, गोयमा ! पजचएहिंतो उववजति नो अपजत्तएहिंतो उववज्जति । जइ मणुस्सेहितो उववर्जति किं समुच्छिममणुस्सेहितो उववज्जति गम्भवकंतियमणुस्सेहिंतो उववर्जति ?, गोयमा ! नो समुच्छिममणुस्सेहितो उववज्जति गम्भवतियमणुस्सेहिंतो उववनंति, जइ गन्भवतियमणुस्सेहिंतो उववज्जति किं कम्मभूमिगगब्भवतियमणुस्सेहितो उपवजंति अकम्मभूमिगम्भवतियमणुस्सेहितो उववज्जति अंतरदीवगगम्भवतियमणुस्सहिंतो उववज्जति , गोयमा ! कम्मभूमिगगन्भवकंतियमणुस्सेहिंतो उबवजंति नो अकम्मभूमिगगम्भवतियमणुस्सेहिंतो उववज्जति नो अंतरदीवगगब्भवतियमणुस्सहिंतो उववजति, जइ कम्मभूमिगगब्भवतियमणुस्सहिंतो उववअंति किं संखेजवासाउएहिंतो उ० असंखेजवासाउएहिंतो उ०१, गोयमा! संखेजवासाउयकम्मभूमिगगम्भवतियमणूसेहितो उववजति नो असंखिजवासाउयकम्मभूमिगगम्भवकंतियमणुस्सेहिंतो उववज्जति, जइ संखेअवासाउयकम्मभूमिगगब्भवकतियमणुस्सेहिंतो उववज्जति किं पञ्जत्तेहिंतो उववअंति अपजत्तेहिंतो उवरजंति, गोयमा! पजत्तएहिंतो उववजंति नो अपजत्तएहिंतो उववअंति, एवं जहा ओहिया उववाइया तहा रयणप्पभापुढविनेरहयावि उववाएपबा, सकरप्पभापुढविनेरइयाणं पुच्छा, गोयमा! एतेवि जहा ओहिया तहेवोक्वाएयचा नवरं समुच्छिमेहिंतो पडिसेहो कायचो, वालुयप्पभापुढविनेरइया णं भंते ! कतोहिंतो उववजंति ?, गोयमा ! जहा सकरप्पमापुढविनेरइया नवरं भुयपरिसप्पेहितो पडिसेहो 202999999999999 दीप अनुक्रम [३३४-३४४] ~425~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy