________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१] ................... उद्देशक: [-], ---------------- दारं [-1, .. - मूल [...४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सुत्राक
रेषु स्कन्धेषु ये व्यवहारतः केवलकृष्णवर्णाद्युपेता अपान्तरालस्कन्धा यथा देहस्कन्ध एव लोचनस्कन्धः कृष्णस्तदन्तगत एव कश्चिलोहितोऽन्यस्तदन्तर्गत एव शुक्ल इत्यादि ते इह विवक्ष्यन्ते, तेषां चान्यद्वर्णान्तरादि न सम्भवति, स्पर्शचिन्तायां त्ववधिकृतस्पर्श प्रति प्रतिपक्षव्यतिरेकेणान्ये स्पर्शा लोकेऽप्यविरोधिनो दृश्यन्ते ततो यथोक्तैव भङ्गस-
या, साऽपि च परिस्थूरन्यायमङ्गीकृत्याभिहिता, अन्यथा प्रत्येकमप्येषां तारतम्येनानन्तत्वादनन्ता भङ्गाः संभवन्ति, एतेषां च वर्णादिपरिणामानां जघन्यतोऽवस्थानमेकं समयमुत्कर्षतोऽसङ्खयेयं कालम् , सम्प्रत्युपसंहारमाह'सेतं रूविअजीवपन्नवणा, सेत्तं अजीवपन्नवणा' सैषा रूप्यजीवप्रज्ञापना, सैषाजीवप्रज्ञापना ॥ साम्प्रतं जीवप्रज्ञापनामभिधित्सुस्तद्विषयं प्रश्नसूत्रं चा(त्रमा)हसे कि तंजीवपन्नवणा,२ दुविहा पन्नत्ता, तंजहा-संसारसमावण्णजीवपन्नवणा य असंसारसमावण्णजीवपष्णवणा य (सू०५)।
अथ का सा जीवप्रज्ञापना, सूरिराह-जीवप्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा-संसारसमापनजीवप्रज्ञापना चासंसारसमापन्नजीवप्रज्ञापना च, तत्र संसरणं संसारो-नारकतिर्यगनरामरभवानुभवलक्षणतं सम्यग्-एकीभा-| विनापन्नाः संसारसमापन्नाः, संसारवर्तिन इत्यर्थः, तेच ते जीवाश्च तेषां प्रज्ञापना संसारसमापन्नजीवप्रज्ञापना, न संसारोऽसंसारो-मोक्षस्तं समापन्ना असंसारसमापना मुक्ता इत्यर्थः, ते च ते जीवाब तेषां प्रज्ञापनाऽसंसारसमाप1. एवं वर्णस्य भेदाः १००, गन्धस्य भेदाः ४६, रसस्य भेदाः १००, स्पर्शस्य भेदाः १८४, संस्थानस्य भेदाः-१००, एवं च ५३०.
72020302929322000202
(४)
दीप
अनुक्रम [१३]
Santauraton
.
अत्र 'जीव-प्रज्ञापना' आरभ्यते
~ 39~