SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [५], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१०४] e net प्रत सूत्रांक [१०४] चतुःस्थानपतितत्वं, इदानीं भावाश्रयं हीनाधिकत्वं प्रतिपाद्यते यतः सकलमेव जीवद्रव्यमजीवद्रव्यं या परस्परतो प्रज्ञापना ५ पर्यायया: मल- द्रव्यक्षेत्रकालभावैर्विभज्यते यथा घटः, तथाहि-द्रव्यत एको मार्तिकः अपरः काञ्चनो राजतादि क्षेत्रत एक पदे नारयवृत्ती. इहत्यः अपरः पाटलिपुत्रकः कालत एकोऽद्यतनः अन्यस्त्वैषमः परुत्तनो वा भावत एकः श्यामः अपरस्तु रक्तादिः । काणां पएवमन्यदपि । तत्र प्रथमतः पुद्गलविपाकिनामकर्मोदयनिमित्तं जीवीदयिकभावाश्रयेण हीनाधिकत्वमाह-कालव- र्यायाः द्र॥१८॥ अपजयहिं सिय होणे सिय तुले सिय अभहिए' अस्वाक्षरघटना पूर्ववत् , तत्र यथा हीनत्वमभ्यधिकत्वं च तथा प्रति ब्यप्रदेशपादयति-'जइ हीणे' इत्यादि, इह भावापेक्षया हीनत्वाभ्यधिकत्वचिन्तायां हानी वृद्धौ च प्रत्येकं षट्स्थानपतित-| स्थितिभा। त्वमवाप्यते, पदस्थानके च यद्यदपेक्षयाऽनन्तभागहीनं तस्य सर्वजीवानन्तकेन भागे हते यल्लभ्यते तेनानन्ततमेन भागेन हीन, यच यदपेक्षयाऽसबेयभागहीनं तस्यापेक्षणीयस्थासङ्ख्येयलोकाकाशप्रदेशप्रमाणेन राशिना भागे हते। १०४ हायलभ्यते तावता भागेन न्यून, यच यदधिकृत्य सङ्ख्येयभागहीनं तस्यापेक्षणीयस्योत्कृष्टसञ्जयकेन भागे हते यलभ्यते | तावता हीनं, गुणनसङ्ख्यायां तु यद्यतः सङ्ख्येयगुणं तदवधिभूतमुत्कृष्टेन सङ्ख्येयकेन गुणितं सद्यावद् भवति तावत्प्रमाणमवसातव्यं, यच यतोऽसोयगुणं तदवधिभूतमसङ्ग्येयलोकाकाशप्रदेशप्रमाणेन गुणकारेण गुण्यते गुणितं सद्यावद्भवति तावदवसेयं, यच यस्मादनन्तगुणं तदवधिभूतं सर्वजीवानन्तकरूपेण गुणकारेण गुण्यते गुणितं सघाः ॥१८॥ कावद्भवति तावत्प्रमाण द्रष्टव्यं, तथा चैतदेव कर्मप्रकृतिसङ्ग्रहिण्यां पदस्थानकप्ररूपणाऽवसरे भागहारगुणकारखरूप दीप semersedesese अनुक्रम [३०८] wwjanatarary.om ~368~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy