________________
आगम
(१५)
प्रत
सूत्रांक
[९५
१०१]
दीप
अनुक्रम
[२९९
-३०५]
प्रज्ञापना
याः मलय० वृत्ती.
॥ १७२ ॥
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
उद्देशक: [-],
दारं [-],
पदं [४].
मूलं [ ९५-१०१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
Eaton Internation
मा ! जहणं अतो उकोसेणं तिनि वाससहस्साई, अपजत्तयाणं पुच्छा गोयमा ! जहत्रेणयि उकोसेणवि अंतोमहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहमेणं अंतोमुहुत्तं उकोसेणं तिनि बाससहस्साई अंतोनुहुत्तूणाई । वणष्फइकाइयाणं मंते ! इयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुडुतं उक्कोसेणं दस वाससहस्साई, अपजचयाणं पुच्छा गोययमा ! जहत्रेणवि उकोसेणवि अंतोमुहुतं, पज्जत्तयाणं पुच्छा गोयमा ! जहनेणं अंतोमुडुत्तं उक्कोसेणं दस बाससहस्साई अंतोमुडुत्तूणाई, सुडुमवणप्फइकाइयाणं ओहियाणं अपजत्ताणं पत्ताण य पुच्छा गोयमा ! जहन्त्रेणवि उकोसेणवि अंतोमुडुतं, वायरवणप्फइकाइयाणं पुच्छा गोयमा ! जहनेणं अंतोमुहुत्तं उकोसेणं दस वाससहस्साई, अपज्जत्तयाणं पुच्छा गोमा ! जहणवि उपोसेणवि अंतोमुडुतं, पज्जत्तयाणं पुच्छा गोयमा ! जहनेणं अंतोमुडुतं उक्कोसेणं दस वाससहस्साई अंतोमुडुत्तूणाई ।। (सू०९६) । बेइंदियाणं भंते! केवइयं कालं ठिई पत्ता १, गोयमा ! जहनेणं अंतोमुडुतं उफोसेणं बारसंवच्छराई, अपज्जत्तयाणं पुच्छा गोयमा । जहस्रेणवि उकोसेणवि अंतोनुडुतं, पज्जत्तयाणं पुच्छा गोयमा ! जहनेणं अंतोनुडुतं उकोसेणं बारस संचच्छराई अंतीमुत्तूणाई । तेइंद्रियाणं भंते ! केवइयं कालं ठिई पत्ता १, गोयमा ! जहनेणं अंतो कोसेणं एगुणवनं राईदियाई, अवजत्तयाणं पुच्छा गोयमा ! जहमेणवि उकोसेणवि अंतोमुडुतं, पज्जत्तयाणं पुच्छा गोयमा ! जहणं अंतमहुतं उकोसेणं एगुणवनं राईदियाई अंतोमुहुत्तूणाई चउरंदियाणं भंते! केवइयं कालं ठिई पत्ता १, गोयमा ! जहनेणं अंतोमुहूतं उफोसेणं छम्मासा, अपजत्तमाणं पुच्छा गोयमा ! जहनेणवि उकोसेणच अंतोमुडुतं, पजचयाणं पुच्छा गोयमा ! जमेणं अंतोनुहुत्तं उकोसेणं छम्मासा अंतीमुत्तूना || ( मू०९७) पंचिदियतिरि
द्वि-इन्द्रियादिनाम् स्थितिः/ (आयुः)
For Park Use Only
~348~
100000
४ स्थितिपदे द्वीन्द्रियादीनां स्थितिः
सू. ९७
॥१७॥