SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [९५ १०१] दीप अनुक्रम [२९९ -३०५] प्रज्ञापना याः मलय० वृत्ती. ॥ १७२ ॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [-], दारं [-], पदं [४]. मूलं [ ९५-१०१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः Eaton Internation मा ! जहणं अतो उकोसेणं तिनि वाससहस्साई, अपजत्तयाणं पुच्छा गोयमा ! जहत्रेणयि उकोसेणवि अंतोमहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहमेणं अंतोमुहुत्तं उकोसेणं तिनि बाससहस्साई अंतोनुहुत्तूणाई । वणष्फइकाइयाणं मंते ! इयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुडुतं उक्कोसेणं दस वाससहस्साई, अपजचयाणं पुच्छा गोययमा ! जहत्रेणवि उकोसेणवि अंतोमुहुतं, पज्जत्तयाणं पुच्छा गोयमा ! जहनेणं अंतोमुडुत्तं उक्कोसेणं दस बाससहस्साई अंतोमुडुत्तूणाई, सुडुमवणप्फइकाइयाणं ओहियाणं अपजत्ताणं पत्ताण य पुच्छा गोयमा ! जहन्त्रेणवि उकोसेणवि अंतोमुडुतं, वायरवणप्फइकाइयाणं पुच्छा गोयमा ! जहनेणं अंतोमुहुत्तं उकोसेणं दस वाससहस्साई, अपज्जत्तयाणं पुच्छा गोमा ! जहणवि उपोसेणवि अंतोमुडुतं, पज्जत्तयाणं पुच्छा गोयमा ! जहनेणं अंतोमुडुतं उक्कोसेणं दस वाससहस्साई अंतोमुडुत्तूणाई ।। (सू०९६) । बेइंदियाणं भंते! केवइयं कालं ठिई पत्ता १, गोयमा ! जहनेणं अंतोमुडुतं उफोसेणं बारसंवच्छराई, अपज्जत्तयाणं पुच्छा गोयमा । जहस्रेणवि उकोसेणवि अंतोनुडुतं, पज्जत्तयाणं पुच्छा गोयमा ! जहनेणं अंतोनुडुतं उकोसेणं बारस संचच्छराई अंतीमुत्तूणाई । तेइंद्रियाणं भंते ! केवइयं कालं ठिई पत्ता १, गोयमा ! जहनेणं अंतो कोसेणं एगुणवनं राईदियाई, अवजत्तयाणं पुच्छा गोयमा ! जहमेणवि उकोसेणवि अंतोमुडुतं, पज्जत्तयाणं पुच्छा गोयमा ! जहणं अंतमहुतं उकोसेणं एगुणवनं राईदियाई अंतोमुहुत्तूणाई चउरंदियाणं भंते! केवइयं कालं ठिई पत्ता १, गोयमा ! जहनेणं अंतोमुहूतं उफोसेणं छम्मासा, अपजत्तमाणं पुच्छा गोयमा ! जहनेणवि उकोसेणच अंतोमुडुतं, पजचयाणं पुच्छा गोयमा ! जमेणं अंतोनुहुत्तं उकोसेणं छम्मासा अंतीमुत्तूना || ( मू०९७) पंचिदियतिरि द्वि-इन्द्रियादिनाम् स्थितिः/ (आयुः) For Park Use Only ~348~ 100000 ४ स्थितिपदे द्वीन्द्रियादीनां स्थितिः सू. ९७ ॥१७॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy