SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [83] दीप अनुक्रम [२९७] प्रज्ञापनायाः मल य० वृत्तौ. ॥१६६॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) उद्देशक: [-], ------ दारं [२७], मूलं [९३] ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [३]. मुनि दीपरत्नसागरेण संकलित.. किंचि अहिआ" इति ४८ तेभ्योऽपि पर्याप्त त्रीन्द्रियेभ्योऽपर्याप्ताः पञ्चेन्द्रिया असत्यगुणाः अङ्गुलासवेयभागमात्राणि खण्डानि सूचिरूपाणि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणत्वात् ४९ तेभ्यश्चतुरिन्द्रिया अपर्याप्ता विशेपाधिकाः ५० तेभ्योऽपि त्रीन्द्रिया अपर्याप्ता विशेषाधिकाः ५१ तेभ्योऽपि द्वीन्द्रिया अपर्याप्ता विशेषाधिकाः, यद्यपि चापर्याप्ताः चतुरिन्द्रियादयो अपर्याप्तद्वीन्द्रियपर्यन्ताः प्रत्येकमङ्गुलस्यासयेय भागमात्राणि खण्डानि सूचीरूपाणि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्राविशेषेणोक्तास्तथाप्यङ्गुला संख्येयभागस्य विचित्रत्वादित्थं विशेपाधिकत्वमुच्यमानं न विरोधमास्कन्दति ५२, तेभ्योऽपि द्वीन्द्रिया पर्याप्तेभ्यः प्रत्येकवादरवनस्पतिकायिकाः पर्याप्ताः असंख्येयगुणाः, यद्यपि चापर्यासद्वीन्द्रियादिवत् पर्याप्सबादरवनस्पतिकायिका अपि अङ्गुला संख्येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्रोक्तास्तथापि अङ्गुलायेयभागस्यासोयभेदभिनत्वाद् वादरपर्यास प्रत्येक वनस्पतिपरिमाणचिन्तायामङ्गुलायेय भागोऽसङ्ख्येय गुणहीनः परिगृह्यते ततो न कश्चिद विरोधः ५२ तेभ्योऽपि वादरनिगोदा अनन्तकायिकशरीररूपाः पर्याप्ता असत्येयगुणाः ५४ तेभ्योऽपि वादरपृथिवीकायिकाः पर्याप्ता असङ्ख्येयगुणाः ५५ तेभ्योऽपि पर्याप्ता बादराकायिका असङ्ख्येयगुणाः, यद्यपि च पर्याप्तत्रादरप्रत्येक वनस्पतिकायिकपृथिवीकायिकाकायिकाः प्रत्येकमङ्गुला सङ्ख्येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्राविशेषेणोक्ताः तथाप्यङ्गुला सोयभागस्यासङ्ख्ये यभेदभिन्नत्वाद् इत्थम Education Internationa For Parts Only ~ 336~ ३ बहुव कव्यता पदे महा दण्डकः सू. ९३ ॥१६६॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy