SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], ---------------- उद्देशक: [-], -------------- दारं [१६-२१], -------------- मूलं [७३-७८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [७३-७८] हररररररन्टesesear दीप रमाह-सर्यस्तोका जभवसिद्धिका:-अभव्याः, जघन्ययुक्तानन्तकपरिमाणत्वात् , उक्तं चानुयोगद्वारेपु-"उकोसए परित्ताणतए रूवे पक्खित्ते जहन्नयं जुत्ताणतयं होइ, अभवसिद्धियावि तत्तिया चेवे"ति, तेभ्यो नोभवसिद्धिकनोअभवसिद्धिका अनन्तगुणाः, यत उभयप्रतिषेधवृत्तयः सिद्धाः ते चाजघन्योत्कृष्टयुक्तानन्तकपरिमाणा इत्यनन्तगुणाः, तेभ्योऽपि भवसिद्धिका अनन्तगुणाः यतो भव्यनिगोदस्सैकस्यानन्तभागकल्पाः सिद्धाः भव्यजीवराशिनिगोदाथासपेया लोके इति ॥ गतं भवसिद्धिकद्वारं, साम्प्रतमस्ति कायद्वारमाह एएसि णं भंते ! धम्मत्थिकायअधम्मत्थिकायागासत्यिकायजीवत्थिकायपोग्गलस्थिकायअद्धासमयाणं दवट्ठयाए कयरे कयरेहितो अप्पा वा पहुया वा तुल्ला वा विसेसाहिया वा, गोयमा ! धम्मस्थिकाए अधम्मत्थिकाए आगासस्थिकाए एए णं तिथिवि तल्ला दवद्वयाए सवत्थोवा, जीवस्थिकाए दबट्टयाए अर्णतगुणे, पोग्गलस्थिकाए दबट्टयाए अर्णतगुणे, अद्धासमए दबयाए अणंतगुणे । एएसिणं भंते ! धम्मत्थिकायअधम्मस्थिकायआगासत्थिकायजीवस्थिकायपोग्गलस्थिकायअद्धासमयाणं पएसट्टयाए कबरे कयरेहितो अप्पा वा बहुया वा तुला वा विसेसाहिया वार, गोयमा! धम्मस्थिकाए अधम्मस्थिकाए एए णं दोवि तुल्ला पएसहयाए सबत्थोवा, जीवस्थिकाए पएसट्टयाए अणंतगुणे, पोग्गलस्थिकाए पएसट्टयाए अणंतगुणे, अद्भासमए पएसट्टयाए अणंतगुणे, आगासस्थिकाए पएसद्वयाए अर्णतगुणे। एएयस्स णं भंते ! धम्मत्थिकायस्स दबदुपएसद्वयाए कयरे कयरेहितो अप्पा वा बहुया वा तुलावा विसेसाहिया वा?, गोयमा ! सबथोवे एगे अनुक्रम [२७७-२८२] SAREairama P incieraryaru तृतीय-पदे (२२) "अस्तिकाय" द्वारम् आरब्धः ~283~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy