SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [६७-६८] दीप अनुक्रम [२७१ -२७२] Education! “प्रज्ञापना" - उपांगसूत्र - ४ ( मूलं + वृत्ति:) उद्देशक: [-], दारं [१०] पदं [३], मूलं [६७,६८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः हत्था जीवा नगनाणा महअनाणी सुबजलाणी दोनि मुल्ला अनंतगुणा। एएसि णं भंते! जीवाणं आभिणिषोहियणणणं सुयवाणीणं ओहिनाणीणं मषपज्जवनाणीणं केवलनाणीणं महअभाणीणं सुयजनाणीणं विभंगणाणीण म कपरे करेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसादिया वा १, गोयमा ! सवत्थोवा जीवा मणपज्जवनाणी ओहिनाणी असंखेज्जगुणा आभिणिबोहियनाणी सुमनाणी दोवि तुला बिसेसाहिया विभंगनाणी असंखेज्जगुणा केवलनाणी अनंतगुणा महअनाणी सुयअन्नाणी य दोषि तुल्ला अनंतगुणा । दारं ॥ ( सू० ६८ ) सर्वस्तोकाः सम्यग्मिथ्यादृष्टयः, सम्यग्मिथ्यादृष्टिपरिणामकालस्यान्तर्मुहूर्त्त प्रमाणतयाऽतिस्तोकत्वेन तेषां पृच्छासमये स्तोकानामेव लभ्यमानत्वात्, तेभ्यः सम्यग्दृष्टयोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्योऽपि मिथ्यादृष्टयोऽनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात् तेषां च मिध्यादृष्टित्वादिति ॥ गतं सम्यक्त्वद्वारम् अधुना ज्ञानद्वारमाह - सर्वस्तोका मनः पर्यवज्ञानिनः, संयतानामेवामपपध्यादिऋद्धिप्राप्तानां मनः पर्यवज्ञानसंभवात्, तेभ्योऽसशपेयगुणा अवधिज्ञानिनः, नैरविकतिर्यक्पञ्चेन्द्रियमनुष्यदेवानामप्यवधिज्ञानसंभवात्, तेभ्य आभिनिवोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिकाः, सन्चितिर्यक्पञ्चेन्द्रियमनुष्याणामेवावधिज्ञानविकलानामपि | केपाथिदाभिनिवोधिकश्रुतज्ञानभावात्, स्वस्थाने तु इयेऽपि परस्परं तुल्याः, “जत्थ महनाणं तत्थ सुयनाणं जत्थ सुयनाणं तस्थ महनाणं" इति वचनात्, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् ॥ उक्तं ज्ञानिना तृतीय- पदे (१०) "ज्ञान", (११) "अज्ञान" द्वारम् आरब्धः For Parts Only ~277~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy