SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], ..-- उद्देशक: [-, -------------- दारं [७.८], - -- मूलं [६५,६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापना या: मलयवृत्ती. प्रत सूत्रांक [६५-६६] ॥१३५॥ दीप अनुक्रम [२६९-२७०] स्टहरररहटकटटटर जगुणा अलेस्सा अर्णतगुणा काउलेस्सा अणंतगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया सलेस्सा विसेसा- ३ अल्पहिया । दारं ।। (म.६६) बहुत्वपदे सर्वस्तोका अकषायिणः, सिद्धानां कतिपयानां च मनुष्याणामकषायित्वात् , तेभ्यो मानकषायिणो-मानकषा-1 कपायलेयपरिणामवन्तोऽनन्तगुणाः, पदस्खपि जीवनिकायेषु मानकषायपरिणामस्थावाप्यमानत्वात् , तेभ्यः क्रोधकषायिणोर श्ययोर प.सू. विशेषाधिकाः तेभ्योऽपि मायाकपायिणो विशेषाधिकाः तेभ्योऽपि लोभकपायिणो विशेषाधिकाः, मानकषायपरि-1 ६५-६६ णामकालापेक्षया क्रोधादिकषायपरिणामकालस्य यथोत्तरं विशेषाधिकतया क्रोधादिकषायाणामपि यथोत्तरं विशेपाधिकत्वभावात् , लोभकषायिभ्यः सामान्यतः सकषायिणो विशेषाधिकाः, मानादिकपायिणामपि तत्र प्रक्षेपात्, सकपायिण इत्यत्रैवं व्युत्पत्तिः-कषायशब्देन कषायोदयः परिगृह्यते, तथा च लोके व्यवहारः-सकषायोऽयं कपायोदयबानित्यर्थः, सह कपायेण-कषायोदयेन ये वर्तन्ते ते सकषायोदयाः-विपाकावस्थां प्रासाः खोदयमुपदर्श-181 यन्तः कषायकर्मपरमाणवतेषु सत्सु जीवस्यावश्यं कषायोदयसम्भवात् , सकपाया विद्यन्ते येषां ते सकपायिणः181 कपायोदयसहिता इति तात्पर्यार्थः ॥ गतं कषायद्वारम् , इदानीं लेण्याद्वारम्-सर्वस्तोकाः शुक्ललेश्या, लान्तका-18 |दिष्वेवानुत्तरपर्यवसानेषु वैमानिकेषु देवेषु कतिपयेषु च गर्भव्युत्क्रान्तिकेषु कर्मभूमिकेषु सङ्ग्येयवर्षायुष्केषु मनुष्येषु || तिर्यस्त्रीपुंसेषु च कतिपयेषु सधेयवर्षायुष्केषु तस्याः संभवात् , तेभ्यः पनलेश्याकाः सज्ञषयगुणाः, सा हि पद्म ॥१३५॥ ~ 274 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy