SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [६२] दीप अनुक्रम [२६६] Educator “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) दारं [४], पदं [३], उद्देशक: [-], मूलं [६२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः वायरवणस्सइकाइया पजत्तया अनंतगुणा बायरपअत्तया विसेसाहिया बायरवणस्सइकाइया अपअत्तया असंखेअगुणा वायर अपअत्तया विसेसाहिया बायरा विसेसाहिया सुहुमवणस्सइकाइया अपजत्तया असंखेजगुणा सुहुमअपजत्तया विसेसाहिया सुडुमवणस्सइकाइया पजत्तया संखेजगुणा सुहुमपजत्तया विसेसाहिया सुहुमा विसेसाहिया । दारं । (मू०६२) 'एएसि णं भंते!' इत्यादि, इह प्रथमं बादरगतमल्पबहुत्वं वादरपञ्चसूत्र्यां यत्प्रथमं सूत्रं तद्वद्भावनीयं यावद्वादरवायुकायपदं, तदनन्तरं यत्सूक्ष्मगतमल्पबहुत्वं तत्सूक्ष्मपञ्चसूत्रयां यत्प्रथमं सूत्रं तद्वत्तावद् यावत्सूक्ष्मनिगोदचिन्ता, तदनन्तरं बादरवनस्पतिकायिका अनन्तगुणाः, प्रतिवादरनिगोदमनन्तानां जीवानां भावात्, तेभ्यो बादरा विशेषाधिकाः, वादरतेजःकायिकादीनामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिका असश्वेयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसङ्ख्येयगुणत्वात्, तेभ्यः सामान्यतः सूक्ष्मा विशेषाधिकाः, सूक्ष्मतेजः कायिकादीनामपि तत्र प्रक्षेपात् । गतमेकमल्पबहुत्वम्, इदानीमेतेषामेवापर्याप्तानां द्वितीयमाह - 'एएसि णं भंते ।' इत्यादि, सर्वस्तोका बादरत्रसकायिका अपर्याप्ताः ततो बादरतेजः कायिकवादरप्रत्येक वनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादशष्कायिकचादर वायुकायिका अपर्याप्ताः क्रमेण यथोत्तरमसोयगुणाः, अत्र भावना बादरपञ्चसूयां यद्वितीयमपर्याप्तकसूत्रं तद्वत्कर्तव्या, ततो बादरवायुकायिकेभ्योऽपर्याप्तेभ्योऽसोयगुणाः सूक्ष्मतेजः कायिका अपर्याप्ताः, अतिप्रभूतास श्यलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवी कायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिकसूक्ष्म निगोदा For Parts Only ~267~ rary org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy