SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: -, -------------- दारं [४], -------------- मूलं [५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापनायाः मल बहुत्वपदे प्रत सूत्रांक यवृत्ती. ॥१२॥ [५९] दीप इआ अपज्जत्तगा विसेसाहिया वणस्सइकाइआ पज्जत्तगा संखेजगुणा सकाइया पज्जत्तगा विसेसाहिआ सकाइया |३ अल्पविसेसाहिया ॥ (सू०५९) सर्वस्तोकाखसकायिकाः, द्वीन्द्रियादीनामेव प्रसकायिकत्वात् , तेषा च शेषकायापेक्षया अल्पत्वात् , तेभ्यस्ते-18 कायाल्प जकायिका असङ्ख्येयगुणाः, असयेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतास-8 ब०सू.५९ श्वेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्योऽप्कायिका विशेषाधिकाः, प्रभूततरासपेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासयेयलोकाकाशप्रदेशमानत्वात, तेभ्योऽकायिका अनन्तगुणाः, | सिद्धानामनन्तत्वात, तेभ्यो बनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यः सकायिका विशेषाधिकाः, पृथिवीकायिकादीनामपि तत्र प्रक्षेपात् । उक्तमौधिकानामल्पबहुत्वम्, इदानीमतेषामे-12 वापर्याप्तानां द्वितीयमल्पबहुत्वमाह-एएसिणं भंते ! सकाइयाणं' इत्यादि सुगमं ॥ सम्प्रत्येतेषामेव पर्याप्सानां तृतीयमल्पबहुत्वमाह-'एएसि णं भंते ! सकाइयाणं' इत्यादि सुगम, साम्प्रतमेतेषामेव सकायिकादीनां प्रत्येक पर्याप्तापर्याप्तगतमल्पबहुत्वमाह-एएसिणं भंते । सकाइयाणं पजत्तापज्जत्ताणं' इत्यादि सुगमम् ॥ सम्प्रत्येतेषामेव सकायिकादीनां समुदितानां पर्याप्तापर्याप्तानामल्पबहुत्वमाह-एएसिणं भंते ! सकाइयाणं' इत्यादि, सर्वस्तोकास्त्रसकायिकाः पर्याप्तकाः, तेभ्यस्त्रसकायिका एवापर्याप्तका असमषेयगुणाः, द्वीन्द्रियादीनामपर्याप्तानां पर्याप्तद्वीन्द्रिया अनुक्रम [२६३] ~250~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy