SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: -, -------------- दारं [१], -------------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापनायाः मलय. वृत्ती. प्रत सूत्रांक [१६] ३ अल्प| बहुत्वपदे | पृथ्च्याद्यलाबहुत्वं ॥११॥ सब्बत्थोवा रयणप्पभापुढवीनेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेण असंखेजगुणा । दिसाणुवाएणं सत्वत्थोवा सकरप्पभापढपीनेरया पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सत्वत्थोवा पालुयप्पभापुढवीनेरइया पुरच्छिमपचत्थिमउचरेणं, दाहिणणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा पंकप्पभापुढषीनेरहया पुरच्छिमपञ्चस्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा धूमप्पभापुढवीनेरइया पुरच्छिमपचत्थिमउत्तरेणं, दाहिणणं असंखेज्जगुणा । दिसाणुवाएणं सवत्थोवा तमप्पहापुढवीनेरइया पुरछिमपञ्चस्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा अहे सत्तमापुढवीनेरइया पुरच्छिमपचत्थिमउत्तरेणं, दाहिणणं असंखेजगुणा । दाहिहितो अहेसत्तमापुढवीनेरइएहिंतो छहाए तमाए पुढवीए नेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं असंखेज्जगुणा, दाहिणेणं असंखेजगुणा, दाहिणिल्लेहिंतो तमाए पुढवीनेरदपहिंतो पंचमाए धूमप्पभाए पुढवीए नेरइया पुरच्छिमपचत्थिमउत्तरेणं असंखेजगुणा, दाहिणणं असंखेजगुणा, दाहिणिल्लेहिंतो धूभष्पभापुढवीनेरइएहितो चउत्थीए पंकप्पभाए पुढवीए नेरइया पुरच्छिमपञ्चस्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेज्जगुणा, दाहिणिल्लेहितो पंकप्पभापुढवीनेरइएहितो तहयाए बालुयप्पभाए पुढवीए नेरइया पुरच्छिमपञ्चस्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा, दाहिणिल्लेहितो वालुयप्पभापुढवीनेरइएहिंतो दुइयाए सकरप्पभाए पुढवीए नेरइया पुरच्छिमपचच्छिमउत्तरेणं असंखेजगुणा, दाहिणणं असंखेजगुणा, दाहिणिल्लेहितो सकरप्पभापुढचीनेरइएहिंतो इमीसे रयणप्पभाए पुढवीए नेरइया पुरच्छिमपञ्चस्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा पंचिंदिया तिरिक्खजोणिया पच्छिमेणं, पुरच्छिमेणं दीप अनुक्रम [२६०] ॥११५॥ SAMEmirathura ~ 234 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy