SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-], ---------- दारं -1, ----------- मूलं [१३] + गाथा:(१४६-१४९) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत CASSE सूत्रांक [५३] गाथा: ठाणा पबत्ता, कहि णं भंते ! बंभलोगदेवा परिवसंति, गोयमा ! सणकुमारमाहिंदाणं कप्पाणं उपि सपक्खि सपडिदिसि पहुई जोयणाई जाव उप्पइचा एत्थ णं बंभलोए नाम कप्पे पाईणपडीणायए उदीणदाहिणविच्छिण्णे पडिपुनर्चदसंठाणसंठिए अचिमालीभासरासिप्पभे, अबसेसं जहा सणकुमाराणं, नवरं चत्वारि विमाणावाससयसहस्सा वडिंसया जहा सोहम्मवडिंसया नवरं मज्झे इत्थ भलोयवडिंसए, एत्थ णं बंभलोगदेवाणं ठाणा पचत्ता, सेसं तहेव जाव विहरति, बंमे इत्थ देविंदे देवराया परिवसइ अरयंचरवत्थधरे एवं जहा सणकुमारे जाब विहरइ, नवरं चउण्हं विमाणावाससक्सहस्साणं सट्ठीए सामाणियसाहस्सीणं चउण्डं सट्ठीए आयरक्खदेवसाहस्सीणं अनेसि च बहूर्ण जाव विहरइ ।। कहि णं भंते। लतगदेवाणं पज्जत्तापज्जत्ताणं ठाणा पन्नता, कहिणं भंते! लतगदेवा परिवसंति ?, गोयमा! बंभलोगस्स कप्पस्स उप्पि सपक्पि सपडिदिसि बहूई जोयणाई जाव बहुगाओ जोयणकोडाकोडीओ उड्डे दूरं उप्पहत्ता एत्थ णं लंतए नाम कप्पे पत्रचे पाईणपडीणायए जहा बंभलोए, नवरं पण्णासं विमाणावाससहस्सा भवन्तीतिमक्खायं, बर्डिसगा जहा हेसाणवडिंसगा नवरं मज्झे इत्थ लंतगवडिसए देवा तहेब जाब विहरंति, लतए एत्थ देविदे देवराया परिवसइ, जहा सर्णकुमारे, नवरं पण्णासाए विमाणावाससहस्साणं पण्णासाए सामाणियसाहस्सीणं चउणह य पण्णासाणं आयरक्खदेवसाहस्सीणं अमेसिं च बहूर्ण जाव विहरइ । कहिणं भंते ! महासुकाणं देवाण पजत्तापञ्जचाणं ठाणा पनत्ता, कहि णं भंते! महामुका देवा परिवसंति, गोयमा! लंतगस्स कप्पस्स उप्पि सपक्खि सपडिदिसि जाब उप्पइत्ता एत्थ णं महासुके नाम कप्पे पत्रने पाईणपडीणायए उदाणदाहिणविच्छिण्णे, जहा बंभलोए, नवरं चत्तालीसविमाणावाससहस्सा भवन्तीतिमक्खार्य, वडिंसगा जहा सो दीप अनुक्रम [२२८-२३४] 992800900200 MEnational SHunmuramom ~ 209~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy