SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [५२] दीप अनुक्रम [२२७] प्रज्ञापना याः मल य० वृत्ती. ॥१०१॥ “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], मूलं [५२] उद्देशक: [-] .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [२], मुनि दीपरत्नसागरेण संकलित.. तायतीसाए तायत्तीसगाणं चउन्हं लोगपालाणं अहण्डं अग्गमहिसीणं सपरिवाराणं तिन्हं परिसार्ण सत्तन्हं अणीयार्थ सत अणीयाहिवईणं चउन्हं चउरासीणं आयरक्खदेवसाहस्सीणं अमेसिं च बहूणं सोहम्मकप्पवासीणं वैमाणियाणं देवाण य देवीण य आहेवचं पोरेवचं कुठेमाणे जाव विहरह || ( सू० ५२ ) सौधर्मकल्पसूत्रे 'अचिमालिभासरासिवन्नाभे' इति (अर्चिषां मालावत् भासां राशियत् वर्णकान्तिर्यस्य ) 'वजपाणी' इति वज्रं पाणावस्य इति वज्रपाणिः, ('पुरंदरे त्ति) असुरादिपुरदारणात् पुरन्दरः । 'सयकतू' इति शतं क्रतूनां - प्रतिमानामभिग्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां वा कार्तिकश्रेष्ठिभवापेक्षया यस्यासौ शतक्रतुः 'सहस्सक्खे' इति सहस्रमणां यस्यासौ सहस्राक्षः, इन्द्रस्य हि किल मत्रिणां पश्च शतानि सन्ति, तदीयानां चाणामिन्द्रयोजनव्यापृततया इन्द्रसंबन्धित्वेन विवक्षणात् सहस्राक्षत्वमिन्द्रस्य 'मधर्व' इति मघा महामेघास्ते यस्य पशे सन्ति स मघवान् तथा ( 'पागसासणे'त्ति ) पाको नाम बलवान् रिपुः स शिष्यते-निराक्रियते येन स पाकशासनः, 'भरयंबरवत्थधरे' अरजांसि - रजोरहितानि खच्छतया अम्बरबदम्बराणि वस्त्राणि धारयति अरजोऽम्बरवस्त्रधरः, 'जालहयमालमउडे' इति माला च मुकुटश्च मालामुकुटं आलगितम् - आषिद्धं मालामुकुटं येन स आलगितमालामुकुटः 'नवहेम चारुचित्तचंचल कुंडल विलिहिज्ज माणगंडे' इति नवमिव --- अत्युकटचारुवर्णतया प्रत्यग्रमिव हेम यत्र ते नवहेमनी नवहेमभ्यां चारुचित्राभ्यां चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानो गण्डौ यस्य स तथा ॥ Ja Eucation Internationa For Parts Only ~206~ २ स्थान पदे सौधर्मस्थानं सू. ५२ ॥१०१॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy