SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं [-1, ------------ मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: अज्ञापना प्रत सूत्रांक [५१] यवृत्ती. eselseatsete ॥१०॥ दीप दिवाए अञ्चीए दिवेणं तेएणं दिवाए लेसाए दस दिसाओ उजोवेमाणा पभासेमाणा ते णं तत्थ साणं साणं विमाणावास- २ स्थानसयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं तायचीसगाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं पदे वैमा निकस्थासपरिवाराणं साणं साणं परिसाणं साणं सार्थ अणियाणं साणं साणं अणियाहिबईणं साणं साणं आयरक्खदेवसाहस्सीणं नं सू.५१ अन्नेसिं च बहूर्ण वेमाणियाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं जाव दिवाई भोगभोगाई अंजमाणा विहरति । (सू०५१) वैमानिकसूत्रे चतुरशीतिर्विमानलक्षाणि सप्तनवतिर्विमानसहस्राणि त्रयोविंशतिर्विमानानीति, 'बत्तीसट्ठावीसा बारसहचउरो सयसहस्सा' इत्यादिसंख्यामीलनेन परिभावनीयानि, 'ते णं मिगमहिस' इत्यादि, सौधर्मदेवा मृगरूपप्रकटितचिह्नमुकुटाः ईशानदेवा महिपरूपप्रकटितचिह्नमुकुटाः सनत्कुमारदेवा वराहरूपप्रकटितचिहमुकुटाः माहेन्द्रदेवा सिंहरूपप्रकटितमुकुटचिहाः ब्रह्मलोकदेवाः छगलरूपप्रकटितमुकुटचिहाः लान्तकदेवा दर्दुररूपप्रकटितमुकुटचिह्नाः शुक्रकल्पदेवा हयमुकुटचिह्नाः सहस्रारकल्पदेवा गजपतिमुकुटचिह्नाः आनतकल्पदेवा भुजगमुकुटचिह्नाः प्राणतकल्पदेवाः खड्गमुकुटचिह्नाः खगः-चतुष्पदविशेष आटव्यः आरणकल्पदेवा वृषभमुकुटचिह्नाः अच्युत-1 ॥१०॥ कल्पदेवा विडिममुकुटचिहाः, 'वरकुंडलुज्जोइआणणा' इति वराभ्यां कुण्डलाभ्यामुद्दयोतितं-भाखरीकृतमाननं येषां I ते तथा, शेषं सुगमं ॥ अनुक्रम [२२६] ~ 204 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy