SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-1, ---------- दारं [-], ----------- मूलं [४८,४९] + गाथा:(१४०-१४५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक e eserate [४८-४९] गाथा: गोयमा! हमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसयसहस्सपाहल्लस्स उवरि जाव जोयणसएसु एत्थ णं अणवधियार्ण देषाणं तिरियमसंखेसा णगरावाससहस्सा भवन्तीतिमक्खायं, ते गं जाब पडिरूवा, एस्थ णं अणवत्रियाण देवाणं ठाणा, उववाएणं लोयस्स असंखेनइभागे समुग्धाएणं लोयस्स असंखेशामागे सहाणेणं लोयस्स असंखेजहभागे, तत्थ णं बहवे अणवनिया देवा परिचसति महिड्डिया जहा पिसाया जाब विहरंति, समिहियसामाणा इत्थ दुवे अणवमिंदा अणवत्रियकुमाररायाणो परिवसति महिहीया, एवं जहा कालमहाकालाणं दोण्हंपिदाहिणिल्डाणं उत्तरिष्ठाण य मणिया तहा सभिहियसामाणाणपि भाणियथा । संगहणीगाहा-अणवाभियपणवनियइसिवाइयभूयवाझ्या चेव । कंदियमहाकदियकोहंडा पयगए चेव ॥१४३॥ इमे इंदा-'संनिहिया सामाणा धायविधाए इसी य इसिवाले । ईसरमहेसरा (पिय) हवा सुवच्छे विसाले य ॥१४४॥ हासे हासरई विय सेए य तहा भवे महासेए । पयए अपयगवई य नेयवा आणुपुषीए ॥१४५।।(सू०४९) 18 नपरं 'काले य महाफाले' इत्यादि, दक्षिणोत्तराणां पिशाचानां यथाक्रममिन्द्रौ कालमहाकाली, भूतानां सुरूप प्रतिरूपी, यक्षाणां पूर्णभद्रमाणिभद्री, राक्षसानां भीममहाभीमौ, किन्नराणां किरकिंपुरुषी, किंपुरुषाणां सत्पुरुष-1 8 महापुरुषी, महोरगाणामतिकायमहाकायौ, गन्धर्वाणां गीतरतिगीतयशसी ॥ कहिणं भंते ! जोइसियाणं पजत्तापजसाणं ठाणा पन्नत्ता, कहि गं भंते ! जोइसिया देवा परिवसति 1, गोयमा ! इमीसे रयणप्पभाए पुढबीए बहुसमरमणिजाओ भूमिभागाओ सत्तणउइजोयणसए उहं उप्पहत्ता दसुत्तरजोयणसयवाहल्ले दीप अनुक्रम [२१८-२२४] cecreaeee Saniauratoninment Imrasaram.org अथ देवयोनिक-पञ्चेन्द्रिय जीवानाम् मध्ये ज्योतिष्कदेवानाम् स्थानानि कथ्यते ~199~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy