SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [४७] दीप अनुक्रम [२१७] प्र. १७ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) दारं [-], पदं [२], मुनि दीपरत्नसागरेण संकलित.. उद्देशक: [-] मूलं [४७] ...आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि प्रणीत वृत्तिः कोलाहलो - बोलः कन्दर्प कलह केलि कोलाहलाः प्रिया येषां ते कन्दर्पकलहकेटिकोलाहल प्रियाः, ततः प्रमुदितशच्देन सह विशेषणसमासः, 'हासबोलबहुला' इति हासनोठी बहुली - अतिप्रभूतौ येषां ते हासबोलबहुलाः, तथा असिमुद्गरशक्तिकुन्ता हस्ते येषां ते असिमुद्गरशक्तिकुन्तहस्ताः, 'अणेगमणिरयणविविहनिजुत्तचित्तविधगया' इति मणयश्च - चन्द्रकान्ताद्या रत्नानि – कर्केतनादीनि अनेकैर्मणिरले र्विविधं नानाप्रकारं नियुक्तानि विचित्राणि - नानाप्रकाराणि चिह्नानि गतानि स्थितानि येषां ते तथा, शेषं सुगमम् । कहि णं भंते! पिसायाणं देवराणं पजत्तापजत्ताणं ठाणा पत्रचा ?, कहि णं भंते! पिसाया देवा परिवसंति १, गोयमा ! इमीसे रयणप्पभाए पुढचीए रयणामयस्स कंडस्स जोयणसय सहस्सबाहलस्स उचरिं एवं जोवणसयं ओगाहित्ता हेट्ठा चेगं जोयणसयं वजिता मज्झे अहसु जोयणसएसु एत्थ णं पिसायाणं देवाणं तिरियमसंखेजा भोमेज्जनगरावाससय सहस्सा भवन्तीति मक्खायं, ते णं भोमेज्जनगरा बाहिं वहा जहा ओहिओ भवणवनओ तहा भाणियो जाव पडिरूवा, एत्थ णं पिसायाणं देवाणं पजत्तापज्जत्ताणं ठाणा पत्रता, तिसुवि लोगस्स असंखेज्जइभागे । तत्थ रहने पिसाया देवा परिवसंति, महिड्डिया जहा ओहिया जाव विहरन्ति । कालमहाकाला इत्थ दुवे पिसाविंदा पिसायरायाणो परिवसंति, महिडिया महज्जुइया जाव विहरंति । कहि णं भंते! दाहिणिल्लाणं पिसायाणं देवाणं ठाणा पत्रतां १, कहि णं भंते 1 दाहिणिल्ला पिसाया देवा परिवसंति १, गोयमा ! जंबूदीवे दीवे मन्दरस्त पवयस्स दाहिणेणं इमीसे रयणप्पमाए पुढवीए For Par Lise Only ~ 197~ andrary org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy