SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [४६] दीप अनुक्रम [२०५ -२१६] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], पदं [२], उद्देशक: [-], मूलं [... ४६ ] + गाथा: (१३०-१४०) मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१५] उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः तीसा चयाला अत्तीसं च सयसहस्साई । पन्ना चत्तालीसा दाहिणओ हुंति भवणाई ॥ १३२॥ तीसा चत्तालीसा चउतीसं चैव समसहस्साई | छायाला छत्तीसा उत्तरओ हुंति भवणाई ॥ १३३ ॥ चउसद्वी सट्ठी खलु छच्च सहस्साई असुरबजाणं । सामाणिआ उ एए चउग्गुणा आयरक्खा उ || १३४ ॥ चमरे धरणे तह वेणुदेवे हरित अम्मिसीहे य । पुन्ने जलकंते या अमिय विलम्बे य घोसे य ॥ १३५ ॥ | बलि भूयाणंदे वेणुदालि हरिस्सहे अग्गिमाणव विसिट्टे । जलपह तह मियंवाहणे पजणे य महाघोसे || १३६ ॥ उत्तरिल्ला णं जाव विहरंति । काला असुरकुमारा नागा उदही य पंडरा दोषि । वरकणगनिहसगोरा हुंति सुबत्रा दिसा थगिया || १३७ || उत्तत्तकणगवन्ना विज्जू अग्गी य होंति दीवा य । सामा पिरंगुवन्ना बाउकुमारा मुणेया || १३८|| असुरेस हुंति रत्ता सिलिंधपुष्फष्पभा य नागदही। आसासगवसणधरा होंति सुवन्ना दिसा थणिया ॥ १३९ ॥ नीलाणुरागवसणा विज्जू अग्गी य हुंति दीवा य। संझाणुरागवसणा वाउकुमारा मुणेयता ॥ १४०॥ ( मू. ४६ ) 'तीवि लोगस्स असंखेजइभागे' इति स्वस्थानोपपातसमुद्घातरुपेषु त्रिष्वपि स्थानेषु लोकत्या संख्येयतमे भागे वक्तव्यानि । 'चउसट्ठि असुराणं' इत्यादिगाथाद्वयं सामान्यतोऽसुर कुमारादीनां भवनसंख्याप्रतिपादकं सुगमं । 'चउतीसा चउयाला' इत्यादिका गाधा दाक्षिणात्यानामसुरकुमारादीनां भवनसंख्याऽभिधायिका, तस्या व्याख्या -द|क्षिणतोऽसुरकुमाराणां भवनानि चतुस्त्रिंशच्छतसहस्राणि, नागकुमाराणां चतुश्चत्वारिंशत्, सुवर्णकुमाराणामष्टात्रिंशत्, वायुकुमाराणां पञ्चाशत्, द्वीपदिगुदधि विद्युत्स्तनिताद्मिकुमाराणां पण्णां प्रत्येकं चत्वारिंच्छतसहस्राणि भव For Parts Only ~ 191 ~ 999999৬৬
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy