SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------- उद्देशक: [-], ----------- दारं [-1, ------------ मूलं [४६...] + गाथा(१२९) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४६] गाथा तया दश दिश उद्योतयन्तः-प्रकाशयन्तः 'पभासेमाणा' शोभमानास्ते भवनवासिनो देवा 'ण' इति वाक्यालङ्कारे, 18 तत्र स्वस्थाने 'साणं साणं' इति खेषां खेषामात्मीयात्मीयानामित्यर्थः ‘आहेवचं पोरेव' इत्यादि अधिपतेः कर्म| आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यारक्षकेणेव क्रियते तत आह-पुरस्य पतिः पुरपतिः तस्य कर्म पौरपित्यं सर्वेषामात्मीयानामग्रेसरत्वमिति भावः, तच्चाप्रेसरत्वं नायकत्वमन्तरेणापि खनायकनियुक्ततथाविधगृहचिन्त कसामान्यपुरुषस्येव भवति ततो नायकत्वप्रतिपत्त्यर्थमाह-खामित्वं-स्वमस्खास्तीति खामी तभावः स्वामित्वं नायकत्यमित्यर्थः, तदपि च नायकत्वं कस्यचित् पोषकत्वमन्तरेणापि भवति यथा हरिणाधिपतेर्हरिणस्य तत माहभर्तृत्वं-पोषकत्वं, अत एव महत्तरकत्वं, तदपि महत्तरकत्वं कस्यचिदाज्ञायिकलस्थापि भवति बचा कस्खचिद्र वणिजः खदासवर्ग प्रति तत आह-आणाईसरसेणावचं' आज्ञया ईश्वर आज्ञेश्वरः सेनायाः पतिः सेनापतिः आज्ञेश्वरचासौ सेनापतिश्च आज्ञेश्वरसेनापतिस्तस्य कर्म आशेश्वरसेनापत्यं खखसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमिति भाषः, कारयन्तोऽन्यनियुक्तकैः पुरुषैः पालयन्तः खयमेव महता वेणेति योगः, 'अहयत्ति' आख्यानकप्रतिब-1 द्धानि यदिवा अहतानि-अव्याहतानि नित्यानुवन्धीनीति भावः ये नाट्यगीते-नाट्य-नृत्वं गीत-गानं यानि च वादितानि-तत्रीतलतालत्रुटितानि तत्र तत्री-बीणा तलौ-हस्ततली ताल:-कंसिका त्रुटितानि-वादित्राणि तथा यश्च घनमूदमा पटुना पुरुषेण प्रवादितः, तत्र घनमृदको नाम घनसमानध्वनिों मृदङ्गः, तत एतेषां | दीप अनुक्रम [२०३-२०४] ~ 181~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy