SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------- उद्देशक: [-], ----------- दारं [-1, ------------ मूलं [४६...] + गाथा(१२९) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४६] गाथा |सो-मुकुटो येषां ते पूर्णकलशाङ्कितोप्फेसाः, तथा सिंहहयवरगजा अङ्का अर्थाद् भूषणेषु येषां ते सिंहहयवरगजाकाः, तथा मकरवर्द्धमानके नियुक्त-भूपणेषु नियोजिते चित्रे-आश्चर्यभूते चि गते-स्थिते येषां ते मकरवर्द्धमानकनियुक्तचित्रचितगतास्ततः पूर्वपदैर्द्वन्द्वसमासः । पुनः सर्वे कथंभूताः ? इत्याह-सुरूपाः' शोभनं रूपं येषां ते तथा, असन्तकमनीयरूपा इत्यर्थः, तथा 'महिहिया' इति महती ऋद्धिः-भवनपरिवारादिका येषां ते महर्द्धिकाः, तथा महती युतिः-शरीरगता आभरणगता च येषामिति महाद्युतयः, तथा महद् बलं-शारीरः प्राणो येषां ते महाबलाः, तथा महद् यशः-ख्यातिर्येषां ते महायशसः, तथा महाननुभागः-सामर्थ्य शापानुग्रहविषयं येषां ते महानुभागाः, तथा 'महेसक्या' इति महान ईश-ईश्वर इत्याख्या-प्रसिद्धिर्येषां ते महेशाख्याः, अथवा ईशनमीशो भावे घजन-1 त्ययः ऐश्चर्यमित्यर्थः 'ईश ऐश्वर्ये' इति वचनात् तमीशम्-ऐश्वर्यमात्मानं ख्यान्ति-अन्तर्भूतण्यर्थतया ख्यापयन्तिप्रथयन्ति इति ईशाख्याः महान्तश्च ते ईशाख्याश्च महेशाख्याः, क्वचिद् 'महासोक्खा' इति पाठः तत्र महत् सौख्यं प्रभूतसवेद्योदयवशादू येषां ते महासौख्याः, अन्ये पठन्ति-'महासक्खा' इति, तत्रायं शब्दसंस्कारो-महाथाक्षाः, इयं चात्र पूर्वसूरिप्रदर्शिता व्युत्पत्तिः-आशुगमनादश्वो-मनः अक्षाणि-इन्द्रियाणि वसविषयव्यापकत्वात् अश्वश्च अक्षाणि चेत्यश्वाक्षाणि महान्त्यश्वाक्षाणि येषां ते महाश्वाक्षाः, 'हारविराइयवच्छा' इति हारविराजितं पक्षो येषां 8 Mते हारविराजितवक्षसः, 'कडगतुडियचंभियभुया' इति कटकानि-कलाचिकाऽऽभरणानि त्रुटितानि-बाहुरक्षकाः रस्टल टरटरटकर दीप अनुक्रम [२०३-२०४] manditurary.com ~179~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy