________________
आगम
(१५)
प्रत
सूत्रांक
[४६]
+
गाथा
दीप
अनुक्रम
[२०३
-२०४]
प्रज्ञापना
याः मलय० वृत्ती.
॥ ૮॥ ॥
Eticatur
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः)
पदं [२],
उद्देशक: [-], दारं [-] मूलं [ ४६... ] + गाथा ( १२९) मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
उजोवेमाणा पभासेमाणा ते णं तत्थ साणं साणं भवणावासस्यसहस्साणं साणं साणं सामाणियसाहस्सीगं साणं साणं तायतीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं साणं साणं परिमाणं साणं साणं अणिआणं साणं साणं अणिआहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं अन्नेसि च बहूणं भवणवासीणं देवाण य देवीण य आहेवचं पोरेवचं सामित्तं भट्टित्तं महत्तरगतं आणाईसरसेणावचं कारेमाणा पालेमाणा महताहतनादृगीयवाइयतंतितलतालतु डियघणमुइंगपटुप्पवाइयरवेणं दिवाई भोगभोगाई भुंजमाणा विहरंति ।
'कहि णं भंते ! भवणवासीणं देवाणं' इत्यादि, 'असी उत्तरजोयण सय सहस्सवाहलाए' इति अशीत्युत्तरं - अशी - तिसहस्राधिकयोजनशतसहस्रं वाइल्यं यस्याः सा तथा तस्याः 'सत्त भवणकोडीओ बायत्तरि भवणावाससयसहस्सा भवन्तीति मक्खायं' इति असुरकुमाराणां हि चतुःषष्टिशतसहस्राणि भवनानां ततः सर्वसंख्यया यथोक्तं भवनसंख्यानं भवति, 'ते णं भवणा' इत्यादि, तानि 'णं' इति वाक्यालङ्कारे, पुंस्त्वं प्राकृतत्वात् भवनानि वहिर्वृत्तानिवृत्ताकाराणि अन्तः समचतुरस्राणि अधस्तनभागे पुष्करकर्णिकासंस्थान संस्थितानि कर्णिका नाम उन्नतसमचित्रबिन्दुकिनी 'उकिन्नंतर विउलगंभीरखातफलिहा' इति उत्कीर्णमियोत्कीर्णमतीव व्यक्तमित्यर्थः, उत्कीर्णमन्तरं यासां खातपरिखाणां ता उत्कीर्णान्तराः, किमुक्तं भवति ? - खातानां च परिखाणां च स्पष्टवैविक्योन्मीलनार्थमपान्तराले महती पाली समस्तीति, खातानि च परिखाश्च खातपरिखाः उत्कीर्णान्तरा विपुला - विस्तीर्णा
For Parts Only
~ 174~
२ स्थान
पदे भवनवासिस्था
नं सू. ४६
॥ ८५ ॥
www.landbrary or